Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 778
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ब,पा का पराशरमाधवः। कार्यम् । पिण्डपित्यज्ञकर्त्तव्यता तु श्रूयते । “अमावास्थामपरान पिण्डपित्यशेन चरन्ति" इति । सपिण्डौकरणात् पूर्व पिण्डपियज्ञस्थासम्भवो गालवेन दर्शितः, "मपिण्डीकरणप्रेते पैटकं पदमास्थिते । त्राहिताः सिनीवाल्यां पिढयज्ञः प्रवर्त्तते” इति । दर्शानागमे तु मानिदोऽहि सपिण्डनं कुर्यात्। तदुकं भविष्यत्पुराणे, "यजमानोऽग्रिमान् राजन, प्रेतवाननिमान् भवेत् । बादशाहे भवेत्कार्य सपिण्डीकरणं सुतैः” इति । गोभिलोऽपि, “मानिकस्तु यदा कर्ता प्रेतश्चाननिमान् भवेत् । बादशाहे तदा कार्य सपिण्डीकरणं सुतैः” इति । प्रेतस्य भामित्वे तृतीयपक्षे मपिण्डौकरणं कार्यम् । तदाह सुमन्तुः, "प्रेतश्चेदाहितानिः स्थात् कर्ताऽननिर्यदा भवेत् । मपिण्डीकरणं तस्य कुर्य्यात्पक्षे हतौयके"-दति। उभयोः सानिकत्वे द्वादशाहे मपिण्डौकरणं कार्यम् । “मानिकस्तु यदा कर्ता प्रेतो वाऽप्याग्निमान् भवेत् । द्वादशाहे तदा कार्य सपिण्डौकरणं पितुः” इति । उभयोरनमित्वे दादशाहादयः सप्त काला इच्छया विकत्यन्ते । तदुकं भविष्यत्पुराणे, "मपिण्डौकरणं कुर्यात् यजमानस्वननिमान् । For Private And Personal

Loading...

Page Navigation
1 ... 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803