Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
७६४
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
[३०, ख०का० ।
स्तद्विषयम् (१) । यथा नित्यश्राद्धामावास्याश्राद्धयोर मावास्याश्राद्धेन नित्यश्राद्धसिद्धिः प्रासङ्गिकौ । यथा वा, दार्शिक युगादिश्राद्धयोर्युगादिश्राद्धेनैव दार्शिक सिद्धि: (९) । पित्रोर्ऋता है क्ये सत्यन्वारोहविषये लोगा क्षिण विशेष उक्तः, -
“मृतेऽहनि समासेन पिण्डनिर्व्वपणं पृथक् । नवश्राद्धन्तु दम्पत्योरन्वारोहणएव तु " - इति ॥ पिण्डनिर्श्वयणं श्राद्धं समासेन पाकाद्यैकयेन पृथगसपत्नीक (१)
कुर्यात् । नवश्राद्धमपि तथा कुर्यात् । स्मृत्यन्तरमपि - " एकचित्यां समारूढौ दम्पतौ निधनं गतौ ।
पृथक् श्राद्धं तथा कुर्यादोदनं न * पृथक् पृथक् " - इति ॥ श्रनेकमा भिरेकचित्यामन्वारोहणे कृते पाकाद्यैक्येन प्रथमं पितुस्तदनन्तरं साक्षान्मातुस्ततो ज्येष्ठादिक्रमेण कुर्यात् । तदाह भृगुः, -
च - इति मु 01
(२) अन्योद्देशेन प्रवृत्तावन्यस्यापि सिद्धिः प्रसङ्गः ।
(२) तथा च अमावस्येतरत्र नित्यश्राद्धविधेः, युगादीतरत्र च दर्शश्राद्धविधेरनुष्ठानप्रयेाजकत्वात् तत्तदिधीनां प्रामाण्यमुपपद्यते । नित्यश्राहेनामावस्याश्राद्ध सिद्धौ दर्शश्राद्धेन युगादिश्राद्धसिद्धौ चामावस्यादिश्राद्धविधीनां कुत्राप्यनुष्ठान प्रयोजकत्वाभावात् श्रप्रामाण्यं स्यादिति भावः । एवञ्च विशेषेण सामन्यसिद्धिर्न तु सामान्येन विशेषसिद्धिरिति तात्पर्यम् ।
For Private And Personal
•
(३) तथाच पित्रोः श्राद्धं पृथगेव कुर्य्यात्, न तु पितुः श्राद्धं सपत्नीक तया कृत्वा तावतैव मातृ श्राद्धं कृतं मन्येतेत्यर्थः ।

Page Navigation
1 ... 797 798 799 800 801 802 803