Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 800
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३०,याका पराशरमाधवः। ७६५ “एककाले गतासूनां बहनामथ वा दयोः । तन्त्रेण श्रपणं कुर्यात् श्राद्धं कुर्यात् पृथक् पृथक् ॥ . पूर्वकस्य मृतस्यादौ द्वितीयस्य जघन्यतः। टतौयस्य ततः कुर्यात् मचिपातेवचं क्रमः" इति । पूर्वकस्य मुख्यस्य पितः, द्वितीयस्य ततो जघन्याया जनन्याः, तृतीयस्य ततोऽपि जघन्यया मातुरित्यर्थ:(१) । पार्वणैकोद्दिष्टयोः मनिपाते जाबालिः, “योकत्र भवेताञ्चेदेकोद्दिष्टं च पार्वणम् । पार्वणं तत्र निर्वत्य एकोद्दिष्टं समाचरेत्” इति ॥ अनेकनिमित्तमविपाते निमित्तानुक्रमेण श्राद्धं कुर्यात् । तथा च कात्यायन:, "वे बहूनि निमित्तानि जायेरनेकवासरे। नैमित्तिकानि कार्याणि निमित्तोत्पत्त्यनुक्रमात्” इति ॥ यद्यप्येकदेवताकश्राद्धदयमेकस्मिवहनि न युक्त, एकानुष्ठानेनेतरप्रयोजनस्थापि प्रसङ्गात् मिद्धेः; तथापि नैमित्तिकानि वचनबलादनेकान्यप्यनुष्ठेयानि । तथा च जाबालिः, "श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धन तदिने । नैमित्तिकन्तु कर्त्तव्यं निमित्तानुक्रमोदयम्” इति ॥ * एकोवियन्तु निर्वय पार्वणं विनिवर्तयेत्, इत्यन्यत्र पाठः । - (९) माळपदमत्र सपनीमाढपरं बोध्यम् । For Private And Personal

Loading...

Page Navigation
1 ... 798 799 800 801 802 803