Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०, पा०का० 1]
अनुगमनेन पित्रोः सङ्घातमरणे मातुरनुगमनेन दिनान्तरमरणेऽपि तत्तद्वादशाहे क्रियां कुर्युः, श्रन्येषां पित्रोश्च सङ्घातमरणे यथाकालं न कुर्युः, किन्तु * त्रिपक्षएव । तदाह लौगाचिः,"पत्नी पुत्रस्तथा पौत्रो माता तत्पुत्रका श्रपि । पितरौ च यदेकस्मिन् म्रियेरन् वासरे तदा ॥
श्रद्यमेकादशे कुर्यात् त्रिपक्षे तु सपिण्डनम् ” - दूति । पित्रोरनुगमनं बिना सङ्घातमरणे मातुरनुगमनं विना दिनान्त
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
मरणेऽपि मातुस्त्रिपचे सपिण्डनं कुर्यात् । तथा च देवलः - “एकाहमरणे पित्रोरन्यस्यान्यदिने मृतौ ।
सपिण्डनं चिप स्यादनुयानस्मृतिं विना " - इति ॥ मातृपिश्रायस्य देवात्कालेकोऽपि पिढश्राद्धं पूर्वं कुर्यात् । तदाह काजिनि:
“पित्रोः श्राद्धे समं प्राप्ते नवे पर्युषितेऽपि वा । टिपू सुतः कुर्यादन्यत्रासत्तियोगतः ” – दूति ॥ अन्यत्र मातृपितव्यतिरिक्तविषये सम्बन्धासत्तियोगतः कुर्या - दित्यर्थः । यत्तु प्रचेतसोक्रम्, -
"नैकः श्राद्धद्वयं कुर्यात् समानेऽहनि कुत्रचित् " - इति ॥ तदैकस्मिन् श्राद्धे क्रियमाणे देवतैक्यात् यद्यन्यस्य प्रसङ्गात् सिद्धि
* यथाकालं कुर्युः किञ्च इति ना० ।
पत्नीपुत्रः षा पौत्रो भ्रातृतत्तनया यपि, — इति मु० ।
100
For Private And Personal
७६३

Page Navigation
1 ... 796 797 798 799 800 801 802 803