Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 796
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५०,याका परापारमाधवः । ७८१ पिढश्राद्धवन्मातामहश्राद्धमपि नित्यं, अकरणे प्रत्यवायारणात् । तदुक्तं स्कन्दपुराणे, "पार्वणं कुरुते यस्तु केवलं पिटहेतुतः । मातामह्यन्न कुरुते पितहा म प्रजायते"-इति ॥ ऋष्यश्टङ्गोऽपि,"पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् । विशेषेण कर्त्तव्यं विशेषान्नरकं व्रजेत्" इति ॥ मातामहश्राद्धं क्वचिदपवदति कात्यायनः, "कममन्वितं मुक्का तथा श्राद्धञ्च षोड़शम्। प्रत्याब्दिकञ्च शेषेषु पिण्डाः स्यः षडिति स्थितिः” इति ॥ कळू समन्वितं सपिण्डीकरणश्राद्धम् । षोड़शग्रहणमेकोद्दिष्टोपखक्षणार्थम् । सङ्घातमरणे श्राद्धक्रममाह ऋष्यश्टङ्गः, "भवेद्यदि सपिण्डानां युगपन्मरणं तथा। सम्बन्धासत्तिमालोच्य तत्कमाच्छाद्धमाचरेत्" इति ॥ अत्र पत्न्यादिसपिण्डेषु सम्बन्धामत्तिरेवं द्रष्टव्या । पतिपत्न्यो: सम्बन्धः प्रत्यासत्रः, एकप्रतियोगिकत्वादव्यवधानाच्च(१) । पुत्रस्य तु मातापिनदयनिरूप्यत्वेन विलम्बितप्रतिपत्तेर्विप्रकृष्टः सम्बन्धः । भ्रातस्तु पित्नजत्वव्यवधानेन ततोऽपि विप्रकृष्टः । एवमन्यत्राहनीयम् । पन्यादीनां पित्रोश्च सातमरणे सध्यण्टङ्गः, ..................... ...................................... (२) पतित्वं पत्नीमावनिरूप्यं, पनौत्वमपि पतिमात्रनिरूप्यमित्येकप्रति. योगिकत्यमतरवाव्यवहितत्वच तत्संबन्धम्य । For Private And Personal

Loading...

Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803