Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
७०
www.kobatirth.org
परराश्रमाधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
"कृतचूडस्तु कुर्वीत उदकं पिण्डमेव च । स्वधाकारं प्रयुञ्जीत वेदोच्चारं न कारयेत्” - इति ॥ मातापित्रोरुभयोरपि कुर्वीतेत्यर्थः । तथा च स्मृत्यन्तरम्, - “कृतचूडोऽनुपेतस्तु पित्रोः श्राद्धं समाचरेत् । उदाहरेत् स्वधाकारं न तु वेदाचराण्यसौ " - इति ॥ यत्तु मनुनोक्तम्, -
रपि(९) सङ्ग्रहार्थम् । तथा च पुलस्त्यः, -
[ ३०
“न ह्यस्मिन् युज्यते कर्म किञ्चिदामौञ्जिबन्धनात् । नाभिव्याहारयेद्म स्वधानिनयनादृते " - इति ॥ तत् त्रिवर्षकृतचूड़ाविषयम् । तथा च सुमन्तुः - "अनुपेतोऽपि कुर्वीत मन्त्रवत् पैतृमेधिकम् । arit
कृतचूड़ः स्याद् यदि स्याच्च वित्सरः " - इति ॥ अथ मातामहादिश्राद्धाधिकार निर्णयः । तत्र व्यामः,"पितृन्मातामहांचैव द्विजः श्राद्धेन तर्पयेत् ।
१०, या०का०
अनृणं स्यात् पितृणान्तु ब्रह्मलोकं च गच्छति" इति ॥ मातामहानामिति बहुवचनं मातुः पितामहप्रपितामहयो
For Private And Personal
" मातुः पितरमारभ्य त्रयो मातामहाः स्मृताः । तेषान्तु पितृवच्छ्राद्धं कुर्युर्दुहितसूनवः " - इति ॥
""
..
---
(१) मौनिबन्धनमुपनयनम् । स्वधानिनगनं श्राद्धसम्पादकमन्त्रजातम् । स्वधा श्राद्धं निनौयते सम्पाद्यते यनेनेति व्युत्पत्तेः ।
(२) पितामहप्रपितामहयेोरित्यत्र मातुरिति पूरणीयम् । तेन, श्राद्धकर्तुः प्रमातामह - बृद्धप्रमातामह येरित्यर्थः ।

Page Navigation
1 ... 793 794 795 796 797 798 799 800 801 802 803