Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७८८
परापारमाधवः ।
३०.inक।
सर्वाभाव स्त्रियः कुर्यरित्यासुरादिविवाहोटस्त्रो विषयम् । अत पुत्त्राभावे तु पनौत्यनेन महाविरोधः । तस्याः पत्नीत्वाभावात अतएव गातातपः तस्याः पनौत्वं निषेधति,
"क्रयक्रौता तु या नारौ न मा पत्न्यभिधीयते ।
न सा देवे न मा पित्ये दामों तां कवयो विदः।'"-इति। पूर्वमध्यमोत्तरासु पुत्रादौनां व्यवस्थितमधिकारं दर्शयति पराशरो विष्णुपुराणे,
"पूर्वा क्रिया मध्यमा च तथैवोत्तरमंज्ञिताः । त्रिप्रकाराः क्रिया ह्येतास्तासां भेदं प्रणव मे ॥ श्रा दाहादा दशाहाच* मध्ये याः स्युः क्रिया मताः ।
* आद्याहाबादशाहाच,इति मु० ।
(१) "बासुरोडविणादानात्" इत्यादिना धनदानपूर्वककन्याग्रह सा.
स्यासुरविवाहत्वात् धनेन ग्टहीतायाञ्च क्रयकीतत्वात् न तम्याः पत्नी त्वम्। चतरवासुरादिविवाहो मायाः पत्नीत्वाभावात् सर्वाभावे तम्या. अधिकारः, ब्राह्मणादिविवाहोकायास्तु पनौत्वात् युत्ताभावे अधि. कार इति सर्वाभावे स्त्रियः कुर्युरिति पुत्त्राभावे तु पनी स्यादिननयोर्वचनयोर्न विरोधः। यद्यपि यासुरविवाहमात्रे द्रविगा दानो. तस्तबिवाहेनोकायारव कयक्रौततया पत्नीत्वाभावो न गान्धादि विवाहोताया इत्यासुरादिविवाहोऽस्त्रीविषयमित्यत्रादिपदभमड़न प्रतिभाति, तथापि बासरविवाहेनोकायाः सर्वाभावे धिकार दर्पनात् तदपेक्षया परतो निर्दिऐन गान्धर्वादिविवाहेनोमाया अघि तथात्वमिति भावः ।
For Private And Personal

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803