Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
E२
पराशरमाधवः।
श्ष,पाका ।
"पन्याः पुत्रस्य तत्पुत्रधाचोस्तत्तनयस्य च। वषाश्वोच्च पित्रोच महातमरणं यदि ॥
अर्वागन्दामादपिटपूर्व मापिण्ड्यमाचरेत्" इति। तत्पुत्रः पुत्रपुत्रः। तत्तनयो भारतनयः । यत्तु देवलेनोक्रम,
"पितरौ प्रकृतौ यस्य देहस्तस्याशचिर्भवेत् । . न दैवत्रापि पिश्यञ्च यावत् पूर्ण न वत्सरः" इति ॥ तत्पूर्वीकपल्यादिव्यतिरिक्रमपिण्डविषयम्। अतएव लोगाधिः,
“अन्येषां प्रेतकार्याणि महागुरुनिपातने।
कुर्यात् सम्बत्सरादर्वाक् श्राद्धमेकन्तु वर्जयेत्” इति ॥ प्रेतकार्याणि दहनादौन्याद्यश्राद्धान्तानि विवक्षितानि, ___“आद्यं श्राद्धमश्राद्धोऽपि कुर्यादेकादशेऽहनि"-इति
विशेषस्मरणत् । एकमित्यन्यदित्यर्थ:*(१) । पित्रोः सबातमरणे देवला,
"पिचोरुपरमे पुत्राः क्रियां कुर्युयोरपि । अनुवृत्तौ च नान्येषां महातमरणेऽपि वा” इति ॥
* एकमित्येकस्य वर्जयेदित्यर्थः, इति ना० । + वान्येवां, इति गा।
(१) बघाच पिटमाटमरसे वत्सरमध्ये पत्नवादीनां दाहादि प्रेतकार्य
आइप वयमेव । पलादिभिन्नसपिण्डानान्तु दाहाद्याद्यबाद पर्यन्तमेव वाय, न तेषां प्रेतमाडमपि,-इति व्यवस्थानिकर्षः ।
For Private And Personal

Page Navigation
1 ... 795 796 797 798 799 800 801 802 803