Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३००, व्या०का०
www.kobatirth.org
पराशर माधवः ।
*
"नैव पौत्रेण कर्त्तव्यं पुत्रवांश्चेत् पितामहः " - इति
कात्यायनम्मरणात् । पत्न्यभावे तु मोदर इत्ययं क्रमः पत्न्यादायहरणे द्रष्टव्यः । अन्यथा यो दायहरः सएव कुर्यात् । श्रत va fararuस्तम्बौ । " यश्वार्थहरः स पिण्ड़दायौ " -- इति । पुत्र: पिटवित्ताभावेऽपि पिण्डं दद्यात्तदभावे मपिण्डोदद्यात्, मपिण्डा भावे समानोदकादयः कुर्युः । तथा च मार्कण्डेयपुराणम् - "पुत्राभावे मपिण्डास्तु तदभावे सहोदका: १) ।
मैतत्,—इति मु० ।
+ सुताः, इति ना० ।
| नास्तीदम ना० स० पुस्तकयोः ।
तजातीयैर्नरैः, -- इति मु० ।
Acharya Shri Kailashsagarsuri Gyanmandir
"
मातुः सपिण्डा ये वा स्युर्ये वा मातुः सहोदकाः ॥ कुर्युरेनं विधिं सम्यक् श्रपुत्त्रस्य श्रुताः + स्मृताः । कुर्य्यान्मातामहाचैव पुत्रिकातनयस्तथा । ॥
१९७
€
सर्वाभावे स्त्रियः कुर्युः स्वभर्तृणाममन्त्रकम् । तदभावे च नृपतिः कारयेत्तस्य रिक्थतः । तत्स्थानीयैर्नरैः सम्यक् दाहाद्याः सकलाः क्रिया:: सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः " - इति ॥
For Private And Personal
(१) "सहेोदकाः समानोदकाः । “सपिण्ड़ता तु पुरुषे सप्तमे विनिवर्त्तते । समानोदकभावस्तु जन्मनाम्नोर वेदने" - इत्यनेन सपिण्ड्समानोदकयोर्भेद उन्नयः ।

Page Navigation
1 ... 790 791 792 793 794 795 796 797 798 799 800 801 802 803