Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 794
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्व०,वा का०] पराशरमाधवः। ताः पूर्वाः, मध्यमा मासि मास्कोद्दिष्टमंजिताः॥ प्रेते पिनत्वमापन्ने सपिण्डीकरणादनु । क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नपोत्तराः ।। पिनमात्सपिण्डैस्तु समानमलिलैस्तथा।। तत्महातगतैश्चैव राज्ञा वा धनहारिण ॥ पूर्वाः क्रियाश्च कर्त्तव्याः पुत्राद्यैरेव चोत्तराः । दौहित्रैर्वा नरश्रेष्ठ*, कार्यास्तत्तनयैस्तथा” इति ॥ सपिण्डाद्यैरवनिपत्यन्तैः पूर्वाः क्रिया मध्यमाञ्च कर्त्तव्याः । पुत्राद्यैरेव भ्राहमन्तत्यन्तैः दौहित्राद्यैश्चोत्तराः क्रियाः कर्त्तव्याः, न सपिण्डाद्यैरवनिपत्यन्तैरित्यर्थः। औरसः सुतोऽनुपनौतोऽपि दाहादिकाः क्रियाः कुर्यात् । तदाह सुमन्तुः, "श्राद्धं कुर्यादवश्यन्तु प्रमौतपिटको हि यः। व्रतस्थो वाऽव्रतस्थो वा एकएव भवेद्यदि"-इति ॥ अव्रतस्थोऽनुपनौतः । तदाह वृद्धमनुः, “कुर्यादनुपनौतोऽपि श्राद्धमेको हि यः सुतः । पिढयज्ञाहुतिं पाणौ जुड़यावाह्मणस्य स:(१)".- इति ॥ अत्र विशेषः प्रचेतसा दर्शितः, * दौहित्र गिनेयैश्च,-इति मु०। + व्याघेण,-इति मु। (१) अनुपनौतस्याहितामित्वाभावात्, “न पैत्रयज्ञियोहोमो लौकिकामो विधीयते"--इति मनुना पिटयज्ञियहोमस्य लौकिकानौ निषेधाच अनुपनौतेन ब्राह्मण पाणावमौकर शहोमः कर्तव्य इति भावः । For Private And Personal

Loading...

Page Navigation
1 ... 792 793 794 795 796 797 798 799 800 801 802 803