Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 791
________________ Shri Mahavir Jain Aradhana Kendra ०६ www.kobatirth.org पराशर माधवः । सपिण्डसन्ततिर्वाऽपि क्रियाह नृप, तत्र मुख्यानुकल्प (१) विविनति शङ्खः,"पितुः पुत्रेण कर्त्तव्या पिण्डदानोदकक्रिया | पुत्राभावे तु पत्नी स्वात् पत्न्यभावे तु सोदरः " - इति ॥ स्मृतिमङ्ग हेऽपि “पुत्रः कुर्यात् पितुः श्राद्धं पत्नी तु तदसविधौ । धनहार्य्यथ दौहित्रस्ततो भ्राता च तत्सुतः ॥ भ्रातुः सहोदरो भ्राता कुर्याद्दाहादि तत्सुतः । ततस्त्वोदरो भ्राता तदभावे तु तत्सुतः " - इति ॥ पुत्रशब्देन मुख्या गौणाश्च पुत्रा गृह्यन्ते (९) । तेषां सर्वेषामभावे पौत्रः कुर्यात् । तस्याभावे तु पत्नी । श्रतएव वृहस्पतिना पौत्त्रस्य पुत्रिकापुत्त्रसाम्यमुकं - न चैतावता तयोः समविकल्पः शङ्कनीयः, Acharya Shri Kailashsagarsuri Gyanmandir - [३०, पा०का० । "पौत्त्रोऽथ पुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभौ । रिक्थे च पिण्डदाने च समौ तौ परिकीर्त्तितौ” - इति । जायते " - इति For Private And Personal (१) मुख्यकल्पः प्रथमकल्पः । अनुकल्पः प्रतिनिविकल्पः वाघत्कल्पः, - इति यावत् । (२) मुख्यौ पुत्रिकौरसौ इतरे क्षेत्रजादयो गौणाः । " याव्याभावे यथा तैलं सद्भिः प्रतिनिधीकृतम् । तथैकादश पुत्राः स्युः पुचिकौरसयोर्विना” – इति स्मरणात् । पुत्रिकौरसयोरप्यौरसस्य त्रैयम् । “संस्कृतायां सवर्णायां स्वयमुत्पादयेत्तु यम् । तमौरसं विजानीयात पुत्रं प्रथमकल्पितम्” इति स्मरणात् ।

Loading...

Page Navigation
1 ... 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803