Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 789
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 068 पराशरमाधवः । थाका। “प्रामुखो देवतीर्थन प्राक्कुलेषु(१) कुशेषु च । दत्वा पिण्डान् न कुर्वीत पिण्डपात्रमधोमुखम्” इति । पिण्डदानं न चोच्छिष्टसविधौ, “प्रदद्यात् प्राङ्मुखः पिण्डान् वृद्धौ नाबा न वाह्यतः" इति शातातपस्मरणात् । नामोच्चारणं च प्रथमपिण्डएव न द्वितीये। तदुक्तं चतुर्विंशतिमते,__"एकं नाना परंतूष्णों दद्यात् पिण्डान् पृथक् पृथक्” इति । एकैकस्मै दौ दो पिण्डौ, तत्राचं नाना द्वितीयं दृष्णौं दद्यादित्यर्थः । वृद्धिश्राद्धे पिण्डदानं वैकल्पिकम् । तथा च भविष्यत्पुराणम्, "पिण्डनिर्वपणं कुर्यात् न वा कुर्यानराधिप । वृद्धिश्राद्धे महावाहो, कुलधर्मानवेक्ष्य तु"-दति ॥ वृद्धिश्राद्धनिमित्तान्याह लोगादिः, "नवाबचौलगोदाने सोमोपायनपुंसवे । खानाधानविवाहेषु नान्दोश्राद्धं विधीयते २)"-इति । (१) प्राक्कूलेषु प्रागग्रेषु । (२) गावः केशाः दीयन्ते खण्डान्ते पति व्युत्पत्या गोदानं नाम केशान्तापरनामधेयरयोक्तसंस्कारविशेषः। सोमः सोमयागः । उपायनं प्रतिष्ठा। पुंसवः पुंसवनापरनामधेयोगर्भसंस्कारविशेषः । खान, अध्ययनानन्तरं महस्थाश्रमप्रवेशात् पूर्व कर्तयं समावतमापरनामधेयमालवनं गृह्यादौ विहितम्। बाधानमयाधानम् । गर्भाधानं वा। For Private And Personal

Loading...

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803