Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 788
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३००,या का०। पराशरमाधवः। ७८३ मुपलक्षणम् । ते च विशेषाः कात्यायनेन दर्शिताः । “अाभ्युदयिके श्राद्धे प्रदक्षिणमुपचारः, पिश्यमन्त्रवर्जनवजो दर्भाः, यवैस्तिलार्थ, सुसम्पन्न मिति सप्तिप्रश्नः, सुसम्पन्नमित्यनुज्ञा, दधिवदराक्षतमिश्राः पिण्डाः, नान्दोमुखान् पिहनावहयिय्ये इति पृच्छति, नान्दोमुखाः पितरः प्रौयन्तामित्यक्षय्यस्थाने, नान्दोमुखान् पिढनर्चयिष्ये इति पृच्छति, नान्दोमुखाः पितरः पितामहाः प्रपितामहाश्च प्रौयन्तामित्यनेन खां कुर्यात्, यग्मानाशयेत्”-इति । प्रचेता अपि, "माश्राद्धन्तु पूर्व स्थात् पिटणां तदनन्तरम् । ततो मातामहानाञ्च वृद्धौ श्राद्धवयं स्मृतम् ।। न जपेत् पैटकं जयं) न मांस तत्र दापयेत् । प्रामुखी, देवतीर्थन क्षिप्रं देशविमार्जनम्” इति । प्रामुखः, पिण्डदानादिकं कुर्यादित्यध्याहारः । अतएव प्रचेताः, "अपसव्यं न कुर्वीत न कुर्यादप्रदक्षिणम्*(२) । यथा चोपचरेद् देवान् तथा वृद्धौ पिढनपि । प्रदद्यात्या ख: पिण्डान् वृद्धौ सव्येन(३) वाग्यतः" इति । पिण्डदाने विशेषमाह वसिष्ठः, * न कुर्यात्तु प्रदक्षिणम्, इति ना० । (१) घनेन पाळणातिदेशप्राप्तपिटगाथादिजपोऽत्र निषिध्यते । (२) पत्र पाळणवत् वामावर्तनोपचारो न कर्त्तव्यः, किन्तु दक्षिणावर्ते नेत्यर्थः । (३) सत्येन उपवीतिना । प्राचीनावी तित्वस्थापसव्यायामलान् । For Private And Personal

Loading...

Page Navigation
1 ... 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803