Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यथाका
पराशरमाधवः।
७८१
"सर्वाभावे स्वयं पत्न्यः स्वभवृणाममन्त्रकम् ।
मपिण्डौकरणं कुर्यः ततः पार्वणमेवच" इति । सुमन्तुरपि,
"अपुत्चे प्रस्थिते(१) कर्त्ता नास्ति चेच्छ्राद्धकर्मणि । तत्र पत्न्यपि कुर्वीत मापिण्ड्य पार्वणं तथा"-इति । यत्त समत्यन्तरम्,
"अपुत्त्रस्य परेतस्य नैव कुर्यात्मपिण्डताम् । अशौचमुदकं पिण्डमेकोद्दिष्टं न पार्वणम् ॥ अपुत्वा ये मृताः केचित्पुरुषा वा तथा स्त्रियः ।
तेषां मपिण्डनाभावादेकोद्दिष्टं न पार्वणम्()" इति । तत्पुत्त्रोत्पादनविधिप्रशंसापरतया व्याख्येयम्(३) । यतीनां मापिण्ड्य निषेधत्युशना,
* स्त्रियोऽपिवा,-इति मु० ।
(१) प्रस्थिते मते । संस्थिते,-इति तु युक्तः पाठः । (२) सपिण्डनाभावात् पार्वणं नेति, "सपिण्डीकरणादूई प्रेतः पार्वण
माम्भवेत्" इत्यनेन कृतमपिण्डनस्यैव पार्वणभागित्वोक्तरिति भावः। (३) अपुत्तस्यापि सपिण्डनं पार्वणश्चास्त्येव, पुर्वातवचनात् । अत्र तद
भावोक्तिस्तु पुत्त्रोत्पादनविधिप्रशंसाी । इत्यमभ्यर्हितः पुत्रोयसदभावे सपिण्डनं पार्वणचास्य न भवति, यतस्तदुत्पादने सर्वथा यतितव्य मिति तहिधिः प्रशस्यते। तथाच अपुत्तस्य सपिण्डनं पार्वणच नास्तीति सतोऽप्यभाववचनं अनुदरा कन्येत्यादिवदिति
भावः।
For Private And Personal

Page Navigation
1 ... 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803