Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 785
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परापारमाधवः । ..ग्रा.का.। प्रासुरादिविवाहेषु वर्णनां* योषितां भवेत्”-इति । चतुर्थं पक्षमाह सुमन्तुः, "पिता पितामहे योज्यः पूर्ण संवत्सरे सुतैः । माता मातामहे तददित्याह भगवन् शिवः” इति । मातुः सापिण्ड्ये गोत्रनियममाहा मार्कण्डेयः,- । "बाह्यादिषु विवाहेषु या बढ़ा कन्यका भवेत् । भर्दगोत्रेण कर्त्तव्या तस्याः पिण्डोदकक्रिया ॥ श्रासुरादिविवाहेषु पिटगोचेण धर्मवित्” इति । गोलाचिरपि, "मातामहस्य गोत्रेण मातुः पिण्डोदकक्रियाः। कुर्वीत पुत्रिकापुत्र एवमाह प्रजापति:(१)"-इति। पत्याः मपिण्ड्यं दर्शयति पैठौनमिः, "अपुत्रायां मृतायान्तु पतिः कुर्यात् मपिण्डताम् । श्वश्रादिभिः महेवास्याः सपिण्डौकरणं भवेत्(२)" इति । पत्युः सापिण्डामाह गोलादिः, * विनानां, इति पुस्तकान्तरीयः पाठः समीचीनः । विनानामिति विवाहितानामित्यर्थः। + गोत्रनियमाह, इति ना. स.। (९) पुलिकाया ब्राह्मादिविवाहेनोमाया बपि पिण्डादिकं तत्पिटगोत्रेण पुत्लोदद्यादित्वर्थः । (२) यदा पतिः सपिण्डनं करोति, तदा श्वश्रादिभिः सहैव स्त्रियाः सपि राहनं कुर्यादित्यर्थः। For Private And Personal

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803