Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 783
________________ Shri Mahavir Jain Aradhana Kendra •७८ www.kobatirth.org शातातपः, - पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir [ ३५०, चा० " मातुः सपिण्डीकरणं कथं कार्य्यं भवेत्सुतैः । पितामचादिभिः सार्द्ध मपिण्डीकरणं स्तम" - इति प्रमीतपिटकस्य विकल्पमाह यमः, - " जीवत्पिता पितामह्या मातुः कुर्य्यात् सपिण्डताम् । प्रमtafvan: पित्रा पितामच्चाऽथवा सुतः” - इति । पुचिकासुतो मातृसपिण्डनं मातामहादिभिः सह कुर्य्यात् । तथाच बोधायनः,-- "आदिशेत् प्रथमे पिण्डे मातरं पुत्रिकासुतः । द्वितीये पितरन्तस्यास्तृतीये च पितामहम् ” - इति । चितारोहणे तु भर्चेव सापि नियतम् (९) । तदाह "मृता याऽनुगता नाथं सा तेन महपिण्डताम् * । अति स्वर्गवासेऽपि यावदाभूतसंशवम् ( ९ ) – इति । For Private And Personal • 1 * वह पिण्डनम् - इति मु० । (१) तथाच पुत्रियाऽपि चितारोहणे कृते तस्या व्यमि सपिण्डीकर यां मन्त्रैव कर्त्तव्यं, न तु तत्पित्रादिभिरित्यर्थः । एवमनुमरणपक्षे, 'antaruas: fast fपतामह्याऽथवा सुतः ' - इत्युक्त विकल्पोऽपि म भवति इति द्रष्टव्यम् । (२) धनुम्टतायाः भूतसंज्ञव पर्य्यन्तं प्रलयकाल पय्र्यन्तं खर्गवासे सत्यपि, सा ae after महतीत्यर्थः । यद्यप्यनुमर नैव तस्याः स्वर्गवासएव भवति न तु प्रेतत्वमुत्पद्यते, तथापि भर्चा सह तस्याः सपिण्डनं कर्त्तव्यमिति तात्पर्य्यम् ।

Loading...

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803