Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७.२
पराशरमाधवः।
[३१०,०का।
“मपिण्डौकरणं तेषां न कर्त्तव्यं सुतादिभिः । त्रिदण्डग्रहणदेव प्रेतवं नैव जायते (१) ॥ एकोद्दिष्टं न कुर्वीत यतौनाञ्चैव सर्वदा । अहन्येकादशे तेषां पार्वणन्तु विधीयते” इति । इत्युभयात्मकं सपिण्डीकरणं निरूपितम् ।
अथ पार्वणविकृतिरूपं विश्राद्धनिरूप्यते।
तत्र याज्ञवल्क्यः
“एवं प्रदक्षिणावृत्तो वृद्धौ(२) नान्दोमुखान पितॄन् ।
यजेत दधिकर्कन्धुमिश्राः पिण्डा:* यवैः क्रिया" इति। एवं, पार्वणवदित्यर्थः । तथाच विष्णुधर्मोत्तरे,___ “वृद्धौ समर्चयेद्विद्वान् नित्यं नान्दोमुखान् पिढन् ।
सम्पादितो विशेषस्तु शेषं पार्वणवद्भवेत्” इति । पार्वणवदित्यनेनावाहनत्रिपुरुषोद्देशादयोऽतिदिभ्यन्ते । अयं तु विशेषः सम्पादितः, नान्दोमुखसंज्ञकाः पितरः, इति। एतच प्रदक्षिणावृद्वदरदध्यादौमां याज्ञवल्क्योकानामितरेषां च विशेषाण
* प्राप्ते, इति मु। + मिश्रान् पिण्डान्,-इति ना. मु. ।
(१) “वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैवच । यस्यैषा नियता बुद्धि
खिदण्डीति स उच्यते"-इत्यक्तं दण्डवयं बोध्यम् । (२) वृद्धिराशास्यमानं कम विवाहादिकम् ।
For Private And Personal

Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803