Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
इच,पा.का.10
पराशरमाधवः।
१८५
कार्णाजिनिरपि,
"कन्यापुत्तविवाहेषु प्रवेशे नववेश्मनः । नामकर्मणि वालानां चूडाकर्मादिके तथा ।। सौमन्तोषयने चैव पुत्रादिमुखदर्शने ।
नान्दोमुखान् पिढगणान् पूजयेत् प्रयतो ग्रहो"-इति । वृद्धगार्योऽपि,
"अग्न्याधानाभिषेकादाविष्टापूर्त स्त्रियासतौर)।
वृद्धिश्राद्धं प्रकुर्वीत पाश्रमग्रहणे तथा"-इति ॥ इत्यं श्राद्धानि निरूपितानि । अधुना तत्की निरूप्यते । तत्र वृहस्पतिः,
“प्रमौतस्य पितुः पुत्रैः श्राद्धं देयं प्रयत्नतः।
ज्ञातिबन्धुसुच्छिष्यै विग्मृत्यपुरोहितैः(२)" इति । विष्णुपुराणेऽपि,
"पुत्त्रः पौत्रः प्रपौत्रो वा तददा धामन्ततिः । (१) अभिषेकोराजाभिषेकः । इलं. "बग्रिहोत्रं तपः सत्यं वेदानाचानु
पालनम् । अातिथ्यं वैश्वदेवश्च इशमित्यभिधीयते"-इत्युक्तलक्षणम् । पूर्त, “वापौकूपतड़ागादि देवतायतनानि च । पनप्रदानमारामाः
पूर्तमित्यभिधीयते”–इत्युक्तखरूपम् । स्त्रियाऋतौ गर्भाधाने । (२) “पुरोहितञ्च कुर्वीत रणुयादेव चर्विजम् । तेऽस्य सह्याणि कर्माणि
कुर्युवतानिकानि च"-इति स्मरणात् माकम्मका पुरोहितः, वैतानिककर्मकता ऋत्विक । वैतानिकं श्रौतम् । अतएव मर्य्यते । "धमाधेयं पाकयज्ञानमियोमादिकान् मखान् । यः करोति तो यस्य स तम्यविगिशोचते" इति ।
99
For Private And Personal

Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803