Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्षा,पा०का०
पराशरमाधवः ।
899
"मृते पितरि थस्थाथ विद्यते च पितामहः ।
तेन देयास्त्रयः पिण्डाः प्रपितामहपूर्वकाः" इति । केचित्वत्र सापिण्यमेव(१) नाभ्युपगच्छन्ति, __ "व्युत्क्रमाच प्रमौतानाहर) नैव कार्या सपिण्डता"-इति वचनात् । अपरे पुनरस्य वचनस्य मातपित्तभव्यतिरिक्रविषयत्वं मन्यन्ते । उदाहरन्ति च स्कन्दपुराणवचनम्,
"युक्रमेण मृतानाच सपिण्डोतिरिष्यते ।
यदि माता यदि पिता मा नैष विधिः स्मृतः” इति । अत्र वृद्धाचाराव्यवस्था द्रष्टया(र)। मातः मापिण्ड्यं पितामशादिभिः सह कर्त्तव्यम् । तदाह शङ्कः
• चैव विधिः सता, इति मु.। मम तु, भर्ता चैष विधिः स्मृतः,
इति पाठः प्रतिभाति । मूलोक्तपाठे तु, एष इत्यनेन बुद्धिस्थस्य सपिण्डीकरणनिषेधस्य परामर्शः। तथाच, मावादिषुसपिण्डीकरणमिष्यते, तत्र नैष विधिन सपिण्डीकरणनिषेधविधिरित्यर्थः ।
(९) वापिराधं सपिण्डीकरणम् । (२) पितामहे जौवति पितुर्मरमे पिता व्युत्क्रमात् प्रमौत इत्युश्यते । (२) व्युत्क्रममतानां सपिण्डीकरणं न कार्यमित्येकं मतम् । स्थत्कम
मतामामपि मापिटभर्तृणां सपिण्डनं कार्यमित्यपरमतम् । तत्र रद्धाचाराद्यवस्था। येषां पूर्वजैः व्युत्क्रमम्मतानां सपिण्डनं न कतं, तेन न कार्यमेव तथाविधस्थले सपिहनम्। येषान्तु पूर्वजैः व्युत्क्राममतामामपि मात्रादीनां सपिण्डनं कृतं, तेव्युत्क्रमम्तमात्रादीनां सपिहनं कार्यमेवेति भावः।
98
For Private And Personal

Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803