Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प.पाका.1]
पराशरमाधवः ।
यदा संवत्मरपूनः प्रागेवैकादशाहादिषु षोडगाडानि हत्या मपिण्डौकरणं क्रियते), तदा पुनरपि स्वखकाले मासिकादौन्यावर्तनीयामि । तदाह गोभिला,
_ “यस्य संवत्मरादम्विहिता तु मपिण्डता।
विधिवत्तानि कुर्वीत पुनः श्राद्धानि छोड़" इति । विधिवदिति यथायोगमेकोद्दिष्टेन पार्वणेन वा विधिनेत्यर्थः । नदाह पैठौनमिः,
"मपिण्डीकरणादविर्याछाहानि षोड़श। एकोद्दिष्टविधानेन कुर्यात्माणि तानि तु ॥ मपिण्डीकरणदूखें यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात् नचा कुर्यात्मदा पुनः" इति । धावर्तनं चोईभाविमामेव माधोभाविनाम्(२) । तदाह कार्णाजिमिः,
(२) यद्यपि एकादशाहादयः सपिण्डीकरणकालतयेवोक्ता म तु घोड़श- , মাঝান, নঘষি মীয়াল মিন্ত্রী আলव्यत्वात् षोड़शश्राद्धान्यकृत्वा सपिण्डीकरणासम्भवात् क्रमानुरोधेन तदन्तापकर्षन्धायात् घोड़मश्राद्धान्यपि तेषु कर्तव्यागोति भावः। तदन्तापकर्षन्यायच मौमांसापश्चमाध्यायप्रथमपादौय-हादशमधि
करणम्। (२) तथाध यदा सपिण्डीकरण क्रियते, सदूईकालभाविनामेव भाडानां
खखकाले पुनराशतिः कार्या, न तु तत्पूर्वभाविनां खकालकतामामित्यर्थः।
For Private And Personal

Page Navigation
1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803