Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 779
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 998 पराशरमाधवः। [३१०,यासका। अनाहिताः प्रेतस्य पूर्णब्द भरतर्षभ । द्वादशेऽहनि षष्ठे वा त्रिपक्षे वा त्रिमा मिके। एकादशेऽपि वा मामि मङ्गलं स्यादपस्थितम्”-इति । एतेषु मप्तसु कालेषु दादशाहः प्रशस्तः । तदाह व्याघ्रः, "आनन्यात्कुलधर्माणां पुंसाञ्चैवायुषः क्षयात् । अस्थितेच शरीरस्य द्वादशाहः प्रास्यते १)" इति । एतत्सर्वं त्रैवर्णिकविषयं, शूद्रस्य तु दादशाहएव प्रतिनियतः(२) । अतएव सपिण्डौकरणं कर्त्तव्यमित्यनुवृत्तौ विष्णुः, __ "मन्त्रवज हि शूद्राणां द्वादशेऽहनि कौर्तितम्" इति । * त्रिमासि वा, इति पाठान्तरम् । + याज्ञवल्का,-इति मु.। । अस्थिरत्वात्,-इति मु । $ हादशाहे सपिण्डनम्, इति मु. । . (१) कुलधाणामानन्त्या दित्यनेन येषां हादशाहे सपिण्डीकरणं कुला चारः, तेषां दादशाहः प्रशस्तः इत्यभिहितम् । पुंसाश्चैवायुधः क्षयादित्यनेन यदा ज्योतिरागमादिना संवत्सरादागधिकारिण बायः . क्षयोऽवधार्यते, तदाऽपि हादशाहः प्रशस्त इत्युक्तम् । घस्थितेच शरीरस्य इत्यनेन यदा अनुपेक्षणीय कार्यानुरोधेन विदेशगमनमा वश्यक सम्भाव्यते, तदाऽपि बादशाहः प्रशस्त इति प्रतिपादितम् । (२) एकादशाहाद्यविधकालमध्ये हादशाहमपहाय सप्तविधकालवि धानं ब्राह्मणादिवर्णत्रयविषयं, शूद्रस्य तु हादशा हरतु सपिण्डौ करणाकाल इत्यर्थः। For Private And Personal

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803