Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 777
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७७२ पराशरमाधवः। [३१०,आका। ____ ("एवमेतानि षोड़शश्राद्धानि कृत्वा तत: सपिण्डनं विदधौत । तस्य कालमाहात्रिः । “अथ सपिण्डौकरणं सम्बत्मरे पूर्ण त्रिपक्षे वा यदहर्वा वृद्धिरापद्यते(२)" - इति । बोधायनोऽपि । “अथ सम्बत्मरे पूर्ण सपिण्डौकरणं त्रिपक्षे वा हतीये मासि षष्ठे वैकादशे वा द्वादशाहे वा” इति । एकादशाह-दादशाह-वतीयपक्ष-स्तीयमास-षष्ठमासैकादशमास-सम्बत्सरान्त-शुभागमाः,-दत्यष्टौ कालाः प्रकीर्तिताः । तत्र व्यवस्थामाह हारौतः, “या तु पूर्वममावास्था मृताहाद्दशमी भवेत् । मपिण्डीकरणं तस्यां कुर्यादेव सुतोऽग्निमान्”- इति । मृताहादूर्द्धदिनमारभ्येत्यर्थः । कार्णाजिनिरपि, "मपिण्डीकरणं कुर्यात् पूर्ववच्चानिमान् सुतः । परतोदशरात्राञ्चेत् कुहूरब्दोपरौतरः” इति । श्राहिताग्निना अमावास्यायां पिण्डपित्यज्ञस्यावश्यकर्त्तव्यत्वात् मपिण्डीकरणमन्तरेण तदसम्भवाच्चैकादशेऽहि दर्शागमे मपिण्डौकरणं यस्य नक्षत्रस्यैकः पाद एकराशिघटकः अपरूपादत्रयं चापरराशि घटक, तनक्षत्रं विषमचरणधिध्यमित्युच्यते । तश्च कृत्तिकापुनर्वस प्रति । परमत्र कृत्तिकायाः पृथगुपादानात् तदिहाय पुनर्वसु प्रतिकमेव दर्शितम्। (१) श्राद्धानि षोड़शापाद्य,-इति लोगाक्षिवचनं व्याकरोति एव मित्यादिना। (२) त्रयाणां पूरणः पक्षस्त्रिपक्षः, तस्मिन्, मरणात् तृतीयपक्षे इति यावत् । वृद्धिः शुभागमः । For Private And Personal

Loading...

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803