Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७७२
पराशरमाधवः।
[३१०,आका।
____ ("एवमेतानि षोड़शश्राद्धानि कृत्वा तत: सपिण्डनं विदधौत । तस्य कालमाहात्रिः । “अथ सपिण्डौकरणं सम्बत्मरे पूर्ण त्रिपक्षे वा यदहर्वा वृद्धिरापद्यते(२)" - इति । बोधायनोऽपि । “अथ सम्बत्मरे पूर्ण सपिण्डौकरणं त्रिपक्षे वा हतीये मासि षष्ठे वैकादशे वा द्वादशाहे वा” इति । एकादशाह-दादशाह-वतीयपक्ष-स्तीयमास-षष्ठमासैकादशमास-सम्बत्सरान्त-शुभागमाः,-दत्यष्टौ कालाः प्रकीर्तिताः । तत्र व्यवस्थामाह हारौतः,
“या तु पूर्वममावास्था मृताहाद्दशमी भवेत् ।
मपिण्डीकरणं तस्यां कुर्यादेव सुतोऽग्निमान्”- इति । मृताहादूर्द्धदिनमारभ्येत्यर्थः । कार्णाजिनिरपि,
"मपिण्डीकरणं कुर्यात् पूर्ववच्चानिमान् सुतः ।
परतोदशरात्राञ्चेत् कुहूरब्दोपरौतरः” इति । श्राहिताग्निना अमावास्यायां पिण्डपित्यज्ञस्यावश्यकर्त्तव्यत्वात् मपिण्डीकरणमन्तरेण तदसम्भवाच्चैकादशेऽहि दर्शागमे मपिण्डौकरणं
यस्य नक्षत्रस्यैकः पाद एकराशिघटकः अपरूपादत्रयं चापरराशि घटक, तनक्षत्रं विषमचरणधिध्यमित्युच्यते । तश्च कृत्तिकापुनर्वस प्रति । परमत्र कृत्तिकायाः पृथगुपादानात् तदिहाय पुनर्वसु
प्रतिकमेव दर्शितम्। (१) श्राद्धानि षोड़शापाद्य,-इति लोगाक्षिवचनं व्याकरोति एव
मित्यादिना। (२) त्रयाणां पूरणः पक्षस्त्रिपक्षः, तस्मिन्, मरणात् तृतीयपक्षे इति
यावत् । वृद्धिः शुभागमः ।
For Private And Personal

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803