Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७.
पराशरमाधवः।
[३५०,पाका ।
नवमासिकयोः प्रायश्चित्तमभिधायोत्तरकालीनं श्राद्धं पुराणशब्देन व्यवहत्य प्रायश्चित्तं विहितम्,
"चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मासिके ।
एकाहस्तु पुराणेषु प्रायश्चित्तं विधीयते” इति ॥ दत्यं पार्वणैकोद्दिष्टे अभिहिते, अथोभयात्मकं मपिण्डीकरणमुच्यते । तत्र लौगाषिः,
"श्राद्धानि षोड़शापाद्य विदधौत सपिण्डनम्” इति । षोड़श श्राद्धानि जावकर्यन दर्शितानि,
"दादश प्रतिमास्यानि आद्यषाण्मासिके तथा ।
चैपक्षिकाब्दिके चेति श्राद्धान्येतानि षोड़श” इति ॥ पत्राद्यपाण्मासिकाब्दिकशब्दाः जनमामिकोनषाएमामिकोमाब्दिकपराः। द्वादशमासिकानां कालो याज्ञवल्क्येन दर्भितः,
"मृतेऽहनि तु कर्त्तव्यं प्रतिमासं तु वत्मरम् ।
प्रतिसम्बत्मरञ्चैवमाद्यमेकादशेऽहनि"-इति ॥ वत्मरं वत्सरपर्यन्तं मासि मामिमृतेऽहनि श्राद्ध कर्त्तव्यं, मपिण्डौकरणदूर्ध्वं प्रतिसम्बत्मरं मृतेऽहनि कर्त्तव्यं, पाद्यं तु मासिकमेकादोहनि कर्त्तव्यम्(१)। ऊनषाएमामिकादौनां कालमाह गालवः,
"ऊनषाएमासिकं षष्ठे मामाई नमासिकम् । वैपक्षिकं त्रिपचे स्थादूनाब्दं दाद तथा"-इति ॥
• हादशेऽहनि,-इति मु.। (१) बाचं मासिकमूनमासिकमित्यर्थः। तथाच पाद्यमेकादशेऽहनीत्वस्य
खाद्यं दादशमासिकानामादिभूतं तेभ्यः पूर्व कर्तव्यमित्यर्थो वोध्यः ।
For Private And Personal

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803