________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७.
पराशरमाधवः।
[३५०,पाका ।
नवमासिकयोः प्रायश्चित्तमभिधायोत्तरकालीनं श्राद्धं पुराणशब्देन व्यवहत्य प्रायश्चित्तं विहितम्,
"चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मासिके ।
एकाहस्तु पुराणेषु प्रायश्चित्तं विधीयते” इति ॥ दत्यं पार्वणैकोद्दिष्टे अभिहिते, अथोभयात्मकं मपिण्डीकरणमुच्यते । तत्र लौगाषिः,
"श्राद्धानि षोड़शापाद्य विदधौत सपिण्डनम्” इति । षोड़श श्राद्धानि जावकर्यन दर्शितानि,
"दादश प्रतिमास्यानि आद्यषाण्मासिके तथा ।
चैपक्षिकाब्दिके चेति श्राद्धान्येतानि षोड़श” इति ॥ पत्राद्यपाण्मासिकाब्दिकशब्दाः जनमामिकोनषाएमामिकोमाब्दिकपराः। द्वादशमासिकानां कालो याज्ञवल्क्येन दर्भितः,
"मृतेऽहनि तु कर्त्तव्यं प्रतिमासं तु वत्मरम् ।
प्रतिसम्बत्मरञ्चैवमाद्यमेकादशेऽहनि"-इति ॥ वत्मरं वत्सरपर्यन्तं मासि मामिमृतेऽहनि श्राद्ध कर्त्तव्यं, मपिण्डौकरणदूर्ध्वं प्रतिसम्बत्मरं मृतेऽहनि कर्त्तव्यं, पाद्यं तु मासिकमेकादोहनि कर्त्तव्यम्(१)। ऊनषाएमामिकादौनां कालमाह गालवः,
"ऊनषाएमासिकं षष्ठे मामाई नमासिकम् । वैपक्षिकं त्रिपचे स्थादूनाब्दं दाद तथा"-इति ॥
• हादशेऽहनि,-इति मु.। (१) बाचं मासिकमूनमासिकमित्यर्थः। तथाच पाद्यमेकादशेऽहनीत्वस्य
खाद्यं दादशमासिकानामादिभूतं तेभ्यः पूर्व कर्तव्यमित्यर्थो वोध्यः ।
For Private And Personal