SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७. पराशरमाधवः। [३५०,पाका । नवमासिकयोः प्रायश्चित्तमभिधायोत्तरकालीनं श्राद्धं पुराणशब्देन व्यवहत्य प्रायश्चित्तं विहितम्, "चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मासिके । एकाहस्तु पुराणेषु प्रायश्चित्तं विधीयते” इति ॥ दत्यं पार्वणैकोद्दिष्टे अभिहिते, अथोभयात्मकं मपिण्डीकरणमुच्यते । तत्र लौगाषिः, "श्राद्धानि षोड़शापाद्य विदधौत सपिण्डनम्” इति । षोड़श श्राद्धानि जावकर्यन दर्शितानि, "दादश प्रतिमास्यानि आद्यषाण्मासिके तथा । चैपक्षिकाब्दिके चेति श्राद्धान्येतानि षोड़श” इति ॥ पत्राद्यपाण्मासिकाब्दिकशब्दाः जनमामिकोनषाएमामिकोमाब्दिकपराः। द्वादशमासिकानां कालो याज्ञवल्क्येन दर्भितः, "मृतेऽहनि तु कर्त्तव्यं प्रतिमासं तु वत्मरम् । प्रतिसम्बत्मरञ्चैवमाद्यमेकादशेऽहनि"-इति ॥ वत्मरं वत्सरपर्यन्तं मासि मामिमृतेऽहनि श्राद्ध कर्त्तव्यं, मपिण्डौकरणदूर्ध्वं प्रतिसम्बत्मरं मृतेऽहनि कर्त्तव्यं, पाद्यं तु मासिकमेकादोहनि कर्त्तव्यम्(१)। ऊनषाएमामिकादौनां कालमाह गालवः, "ऊनषाएमासिकं षष्ठे मामाई नमासिकम् । वैपक्षिकं त्रिपचे स्थादूनाब्दं दाद तथा"-इति ॥ • हादशेऽहनि,-इति मु.। (१) बाचं मासिकमूनमासिकमित्यर्थः। तथाच पाद्यमेकादशेऽहनीत्वस्य खाद्यं दादशमासिकानामादिभूतं तेभ्यः पूर्व कर्तव्यमित्यर्थो वोध्यः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy