SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एम,पा.का. पराशरमाधवः। "मप्तमेऽकि हतीयेऽकि प्रथमे नवमे तथा । एकादशे पञ्चमे स्युर्नवश्राद्धानि षट् तथा ॥ केचित्पञ्चैव, नवमं भवेदन्तरितं यदि । एकादशेऽशि तत् कुर्यादिति स्मतिकतो विदुः(१)"-इति ॥ अच पक्षदयस्य व्यवस्था शिवख मिना दर्शिता, "नवश्राद्धानि पञ्चाइराश्वलायनशाखिनः । . प्रापस्तम्बाः षडित्याहुर्विभाषामैतरेयिणाम्।" इति । वैश्यादौनां विशेषो भविष्यत्पुराणे दर्शितः, "नव सप्त विशां राज्ञां नवश्राद्धान्यनुक्रमात् । श्राद्यन्नयोर्वर्णयोस्तु(र) षडित्याहुमहर्षयः" इति ॥ पक्षां नवश्राद्धानामुपरि कर्त्तव्यमामिकं नवमित्रम् । तथा चावलायनः। “नवमित्रं षडत्तरम्()" इति। मासिकानामुपरि कर्त्तव्यं प्रत्याब्दिकादि पुराणम् । अतएव हारौतेम प्रायश्चित्तकाडे क्रमेण ! * प्रथमेऽडि तीयेऽडि सप्तमे नवमे तथा,-इति ना० । + विभाषा तैत्तिरौयिणाम्, इति । प्रायश्चित्तकाण्डकमेण,-इति बा. मु.। (१) नवमदिनविहितं श्राइं यदि दैवात्तदानीं न छत, तदैकादति ____ तत् कर्तव्यमित्यर्थः । (२) पाद्यन्तयोर्वयो झणशूद्रयोः । (३) परमामुत्तरं घडुतरम् । नवभाडामामुपरि कथमित्वर्थः । 97 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy