________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एम,पा.का.
पराशरमाधवः।
"मप्तमेऽकि हतीयेऽकि प्रथमे नवमे तथा । एकादशे पञ्चमे स्युर्नवश्राद्धानि षट् तथा ॥ केचित्पञ्चैव, नवमं भवेदन्तरितं यदि ।
एकादशेऽशि तत् कुर्यादिति स्मतिकतो विदुः(१)"-इति ॥ अच पक्षदयस्य व्यवस्था शिवख मिना दर्शिता,
"नवश्राद्धानि पञ्चाइराश्वलायनशाखिनः । .
प्रापस्तम्बाः षडित्याहुर्विभाषामैतरेयिणाम्।" इति । वैश्यादौनां विशेषो भविष्यत्पुराणे दर्शितः,
"नव सप्त विशां राज्ञां नवश्राद्धान्यनुक्रमात् ।
श्राद्यन्नयोर्वर्णयोस्तु(र) षडित्याहुमहर्षयः" इति ॥ पक्षां नवश्राद्धानामुपरि कर्त्तव्यमामिकं नवमित्रम् । तथा चावलायनः। “नवमित्रं षडत्तरम्()" इति। मासिकानामुपरि कर्त्तव्यं प्रत्याब्दिकादि पुराणम् । अतएव हारौतेम प्रायश्चित्तकाडे क्रमेण !
* प्रथमेऽडि तीयेऽडि सप्तमे नवमे तथा,-इति ना० । + विभाषा तैत्तिरौयिणाम्, इति ।
प्रायश्चित्तकाण्डकमेण,-इति बा. मु.।
(१) नवमदिनविहितं श्राइं यदि दैवात्तदानीं न छत, तदैकादति ____ तत् कर्तव्यमित्यर्थः । (२) पाद्यन्तयोर्वयो झणशूद्रयोः । (३) परमामुत्तरं घडुतरम् । नवभाडामामुपरि कथमित्वर्थः ।
97
For Private And Personal