Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 776
________________ Shri Mahavir Jain Aradhana Kendra १४०, ख०का० ।] लोकगौतमोऽपि - www.kobatirth.org पराशरमाधवः । 篆 "एकदिविदिनेने विभागनोनएव वा । श्राद्धान्यूनाब्दिकादौनि कुर्यादित्याह गौतमः " - इति ॥ ऊनमामिकस्य कालविकल्पमाह गोभिलः, - “मरणाद्द्द्वादशाहे स्यान्मास्यूने वोनमासिकम् ” – इति । जनानां वज्यं कालमाह गार्ग्यः, ----- Acharya Shri Kailashsagarsuri Gyanmandir "नन्दायां भार्गवदिने चतुर्दश्यां त्रिपुष्करे । जनश्राद्धं न कुर्वीत गृहौ पुत्रधनक्षयात्" - इति ॥ मरीचिरपि - "द्विपुष्करे च नन्दास सिनीवाल्यां (१) भृगोर्दिने । चतुर्दश्याञ्च नोनानि कृत्तिकासु त्रिपुष्करे" - इति ॥ तिथिवारनक्षत्रविशेषाणां त्रयाणां मेलनं चिपुष्करम् । दयोमेंलनं द्विपुष्करम् । के ते विशेषाः ? द्वितीयामप्रमोद्वादश्यो भद्रातिथयः, भानुभौमशनैश्चरवारा:, पुनर्वसूत्तरफल्गुनी विशाखोत्तराषाढ़ापूर्वभाद्रपदानचत्राणि (२) । ७७१ त्रिभागन्यून एव – इति मु० | (१) नन्दास प्रतिपत्षष्ठे कादशीषु ! “सा दृष्टेन्दुः सिनीवाली" - इति कोषात् चतुर्दशीयुक्तामावस्या सिनीवालीशब्देनोच्यते । (२) तदुक्त ज्योतिषे - "विषमचरणविष्यं भद्रा तिथिर्यदि जायते । दिनकर शनिमा पुत्राणां कथञ्चन वासरे || मुनिभिरुदितः सोऽयं योगस्त्रिपुष्करसंज्ञितः " - इति । For Private And Personal

Loading...

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803