Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 784
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir JO4 ७७ ३५०,याका• 1] पराशरमाधवः। यमोऽपि, “पत्या* चैकेन कर्त्तव्यं मपिण्डीकरणं स्त्रियाः । माऽमृताऽपि हि सेनैक्यं गता मन्वातिव्रतैः(१)-इति। अकशब्दः पितामयादिविकल्पनिवृत्त्यर्थः,न चिपुरुषव्यावृत्त्यर्थः। मपिण्डौकरणस्थ पार्वणैकोद्दिष्टरूपत्वात्(२) । एतत्सर्वं बाह्यादिविवाहेषु द्रष्टव्यम् । पामरादिविवाहे चतुर्धा विकल्या:(९) । तत्र पक्षचयमाह भातातपः, "तमात्रा तत्पितामहा तच्छश्रा वा मपिण्डनम् । * पित्रा,-इति मा० । (२) सा स्त्री असताऽपि नौवत्यपि मन्त्राङतिव्रतैः तेन भर्चा सह ऐक्यं गता, धतो सतायास्तस्याः पत्या सह सपिण्डीकरणं मुक्तमित्यर्थः । पत्र, मन्त्राः पाणिग्रहणादिमन्त्राः, बाङतयो विवाहादिहोमाः, व्रतानि विवाहातया विहितानि ब्रह्मचर्यादीनि। एभिः करणैः सा पत्या स हैक्यं गता, साविवाहेन तस्याः तशरीराईत्व निष्पत्तेरिति भावः। (२) पत्या चैकेन, इत्येकशब्देन पितामहादयोन व्यावन्ते । सपिली करणस्य धावणविकृतितया पार्वणवत् त्रैपुरषिकत्वस्य पिटपक्षे न्याय्यत्वात् । किन्त्वेकशब्देन पितामयादिभिः सपिण्डीकरणमित्वयं कल्योव्यवच्छिद्यते इति भावः । (९) वासरादिविवाहोदाना स्त्रीय सपिण्डीकरणं तस्या मात्रा पिता मह्या तत् श्वश्रा वा कार्यमित्वादिविशेषविधिवषात् पत्या खपितामह्यादिभिर्वा सपिण्डनमिति सामान्यविधिळमादिविवाहोमास्त्री. विषये व्यवतिष्ठते । अपवादविषयपरित्यागेनोत्सर्गस्य उत्तेरिति भावः । For Private And Personal

Loading...

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803