SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यथाका पराशरमाधवः। ७८१ "सर्वाभावे स्वयं पत्न्यः स्वभवृणाममन्त्रकम् । मपिण्डौकरणं कुर्यः ततः पार्वणमेवच" इति । सुमन्तुरपि, "अपुत्चे प्रस्थिते(१) कर्त्ता नास्ति चेच्छ्राद्धकर्मणि । तत्र पत्न्यपि कुर्वीत मापिण्ड्य पार्वणं तथा"-इति । यत्त समत्यन्तरम्, "अपुत्त्रस्य परेतस्य नैव कुर्यात्मपिण्डताम् । अशौचमुदकं पिण्डमेकोद्दिष्टं न पार्वणम् ॥ अपुत्वा ये मृताः केचित्पुरुषा वा तथा स्त्रियः । तेषां मपिण्डनाभावादेकोद्दिष्टं न पार्वणम्()" इति । तत्पुत्त्रोत्पादनविधिप्रशंसापरतया व्याख्येयम्(३) । यतीनां मापिण्ड्य निषेधत्युशना, * स्त्रियोऽपिवा,-इति मु० । (१) प्रस्थिते मते । संस्थिते,-इति तु युक्तः पाठः । (२) सपिण्डनाभावात् पार्वणं नेति, "सपिण्डीकरणादूई प्रेतः पार्वण माम्भवेत्" इत्यनेन कृतमपिण्डनस्यैव पार्वणभागित्वोक्तरिति भावः। (३) अपुत्तस्यापि सपिण्डनं पार्वणश्चास्त्येव, पुर्वातवचनात् । अत्र तद भावोक्तिस्तु पुत्त्रोत्पादनविधिप्रशंसाी । इत्यमभ्यर्हितः पुत्रोयसदभावे सपिण्डनं पार्वणचास्य न भवति, यतस्तदुत्पादने सर्वथा यतितव्य मिति तहिधिः प्रशस्यते। तथाच अपुत्तस्य सपिण्डनं पार्वणच नास्तीति सतोऽप्यभाववचनं अनुदरा कन्येत्यादिवदिति भावः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy