Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 751
________________ Shri Mahavir Jain Aradhana Kendra ७४६ www.kobatirth.org पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir [३५०, पा०का० । “जुषध्वमिति ते चोकाः सम्यग्विष्टतभाजनाः । कृतमौनाः समश्नीयुरपोशानादनन्तरम् ” – इति । श्राद्धभोका बलिं न दद्यात् । अतएवाचिः, - "दत्ते वाऽप्यथवाढते भूमौ यो निचिपेदलिम् । तदनं निष्फलं याति निराशेः पिटभिर्गतम्" - इति ॥ भोजनोपक्रमानन्तर कर्त्तव्यमाह कात्यायनः । “श्रश्नत्तु जपेयाहतिपूब्बां गायत्री सप्रणवां सत्त्रिर्वा रक्षोघ्नीः पित्र्थमन्त्रान् पुरुषसूक्रमप्रतिरथमन्यानि च पवित्राणि ( ९ ) " - इति । मनुरपि - “स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि । श्राख्यानानीतिहासांख पुराणानि खिलानि च(९)" इति । अत्र सूजपो यज्ञोपवीतिना कर्त्तव्यः । श्रतएव यमदग्निः, - “अपसव्येन कर्त्तव्यं सर्व्वं श्राद्धं यथाविधि । स्तोत्रजपं मुका विप्राणाञ्च विमर्ज्जनम्" - इति ॥ दाटभोक्तृनियमानाह वृद्धशातापतः, -- “अपेक्षितं योन दद्यात् श्राद्धार्थमुपकल्पितम् । कृपणो मन्दबुद्धिस्तु न स श्राद्धफलं लभेत् । For Private And Personal } (९) ऋग्वेदीय ४|४|१० पञ्चमक्कगता ऋचः रक्षेन्नाः । (२) खाध्यायेोवेदः । धर्म्मशास्त्राणि मानवादीनि । व्याख्यानानि सौपर्ण - मैत्रावरुणादीनि । इतिहासामहाभारतादयः । पुराणानि " सर्गख प्रतिसर्गश्च वंद्येामन्वन्तराणि च । वंशानुचरितचैव पुराणं पञ्चलक्षणम्" -- इत्युक्वलक्षणानि ब्रह्मपुराणादीनि । खिलानि श्रीसूक्त - शिवसङ्कल्पादीनि ।

Loading...

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803