Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७६४
पराशरमाधवः।
[३, या०, का।
श्राद्धाच्छाद्धभुक्चैव सर्वमेतद्विवर्जयेत् ॥
खाध्यायं कलञ्चैव दिवास्वपञ्च खेच्छया"-इति । श्राद्धभोजिनो विशेषमाह यमः,
"पुनीजनमध्वानं भारमायासमैथुनम्।।
सन्ध्यां प्रतिग्रहं होमं श्राद्धभुत्वष्ट वर्जयेत्” इति । सन्ध्याहोमयोः प्रतिषेधस्वकृतप्रायश्चित्तस्य । कते तु प्रायश्चित्ते कुर्यादेव । श्रतएव भविष्यत्पुराणम्,
“दशकृत्वः पिवेच्चापो गायव्या श्राद्धभुग्विजः । ततः संध्यामुपासीत जपेच्च जुहुयादपि” इति । एवमुक्तरीत्या पार्वणं कर्तुमसमर्थः संकल्पविधिना श्राद्धं कुर्यात् । तदुक्तं स्मृत्यन्तरे,
"अङ्गानि पित्यज्ञस्य यदा कर्तुं न शक्नुयात् ।
संकल्पश्राद्धमेवासौ कुर्याद_दिवर्जितम्”- ॥ व्यासोऽपि,
“त्यकामेः पार्वणन्नैव नैकोद्दिष्टं मपिण्डनम् ।
अत्यनानेस्तु पिण्डोनिस्तस्मात् संकल्प्य भोजयेत्” इति । अयमर्थः। श्रालस्येन योऽग्निं त्यजति म त्यताग्निः, न तस्य श्राद्धेऽधिकारः, किंतु त्यकाग्निव्यतिरिक्रस्य मानिकस्य । विधरादेश्व(१)
* सर्वमेव विवर्जयेत्,--इति ना० । । भाराध्ययनमैथुनम्, इति मु० । । योयजेत्, इत्यादर्शपुस्तकेषु पाठः । परन्तु भोजयेदिति पाठस्यान्यत्र
दर्शनात् सङ्गततया च सरव मले निवेशितः। (१) विधुरोमतभार्यः ।
For Private And Personal

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803