Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७६६
पराशरमाधवः।
[३१०, खा० का० ।
ननु दातिदेशान्मातामहानामपि श्राद्धं प्रसज्येत(१)। नायं दोषः । प्रत्याब्दिके पिण्डानां पर्युदस्तत्वात् । तथाच कात्यायनः,
"कममन्वितं मुक्का तथाऽऽद्यं श्राद्धषोडशम्(२) । प्रत्याब्दिकच्च शेषेषु पिण्डाः स्युः षडिति स्थिति" इति । क—समन्वितं मपिण्डीकरणम्(२) । यत्तु यमेनोकम्,
"मपिण्डीकरणदूर्व प्रतिसम्बत्सरं सुतैः । । मातापित्रोः पृथक्कार्यमेकोद्दिष्टं मृतेऽहनि"-इति ॥ या मृताहं प्रकृत्य व्यासेनोकम,
"एकोद्दिष्टं परित्यज्य पार्वणं कुरुते नरः।
अकृतं तद्विजानीयाद्भवेश्च पिढघातकः” इति ॥ तत्र पार्वणैकोद्दिष्टयोर्विकल्पः। तत्रापि वृद्धवाचारतो व्यवस्था । अमावास्थायां प्रेतपक्षे(४) च मृतानां पार्वणं नियतम्। तदाह
(९) दशैं मातामहानामपि श्राद्धसत्वादिति भावः । (२) कर्पूनम पिण्डदानार्थमवटविशेषोऽन्वष्टक्यश्राद्धे सो विहितः ।
पाद्यं पिटत्वप्राप्तेरादिभूतं, मरणोत्तरं कर्तव्येषु श्राद्धेषु मध्ये प्रथम कर्तव्यं वा । श्राइपोड़, "बादशप्रतिमास्यानि वाद्यं घाण्मासिके तथा । सपिण्डीकरणञ्चैव इत्येतत् श्राद्धयोड़ाम्" इति कात्या
यनेनैव विकृतम् । (३) कात्यायनीये करपे सपिण्डीकरणे कडूंविधानानुपलम्भात् सपिण्डी
करणस्य षोड़शश्राद्धान्तर्गतत्वाच कसमन्धितपदेनान्वरक्यश्राद्ध
ग्रहणमेव युक्तमुत्पश्यामः। (8) प्रेतपक्षोऽश्वयुक्कृष्णपक्षः।
For Private And Personal

Page Navigation
1 ... 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803