Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 772
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१. था. का. पराशरमाधवः । "श्रमाया तु चयो यस्य प्रेतपक्षेऽथवा पुनः । पार्वणं तस्य कर्त्तव्यं नैकोद्दिष्टं कदाचन"-इति ॥ यतेस्तु न काप्येकोद्दिष्टं, किं तु सर्वत्र पार्वणमेव । तथाच प्रचेताः "दण्डग्रहणमात्रेण नैव प्रेतो भवेद्यतिः । अतः सुतेन कर्तव्यं पार्वणं तस्य सर्वदा” इति ॥ पत्र केचित्पावणैकोद्दिष्टयोरन्यथा व्यवस्थामाहुः, "प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजौरसौ । कुर्यातामितरे कुर्युरेकोद्दिष्टं सुतादन”-इति जावकर्यवचनात्(९) । तदयुक्रम्, "एकोद्दिष्टं तु कर्तव्यमौरसेन मृतेऽहनि । मपिण्डौकरणादू मातापित्रोस्तु पार्वणम्"-इति पैठौनसिवचनविरोधात्(२) । जावकर्यवचनं तु क्षयाहव्यतिरिकप्रत्यब्दकर्त्तव्याक्षयटतीयादिविषयत्वेनाप्युपपद्यते। यत्तु सुमन्तुनोकम, "कुर्याच विधिवक्राळू पार्वणं योऽमिमान् द्विजः । पिबोरननिमान्धौर एकोद्दिष्टं मृतेऽहनि"-इति ॥ तदयुक्तम, (१) तथा चौरसक्षेत्रणयोः पार्वणमन्येषामेकोहियमिति केषांचिन्मते व्यवस्था पर्यावस्यति । (२) पैठौगतिवचने औरसस्याप्येकोहिछविधानात्तविरोधः । For Private And Personal

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803