Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[१५०, पा., का।
"प्रातिवासरिको होमः(१) श्राद्धादौ क्रियते यदि।
देवा हव्यं न ग्टहन्ति कव्यञ्च पितरस्तथा"-इति ॥ तत् पिढपाकादेश्वदेवकरणे वेदितव्यम् । अतएव पैठौनमिः,
"पिटपाकात् समुद्धृत्य वैश्वदेवं करोति यः ।
प्रासुरन्तद्भवेच्छ्राद्धं पितृणां नोपतिष्ठते” इति ॥ यदाऽनौकरणानन्तरं विकिरणनन्तरं वा वैश्वदेविकं कर्म क्रियते, तदाऽपि पृथक्पाकादेव तत्कार्य, तच्छेषाद्वैश्वदेवकरणे दोषस्थात्रापि समानत्वात् २) । अनौकरणानन्तरं वैश्वदेवकरणं च स्मृत्यन्तरेऽभिहितम्,
“वैश्वदेवाहुतौरमावर्वाग्* ब्राह्मणभोजनात् ।
* वैश्वदेवाहुतीः सर्वा पर्वाग् ,-इति मु० ।
मासाङ्गस्याग्राधानस्यामावस्यायां विधानात् पक्षान्तं कम्मामाधानमिति भावः । एवं पिण्ड पिटयज्ञादनु पश्चादायिते इति व्युत्पत्त्या घन्वाहार्यपदेन दर्शश्राद्धमुच्यते । तथाचोक्तम् । “पिढयजन्तु निर्वयं विप्रश्चन्द्रक्षयेऽमिमान् । पिण्डान्याहार्यकं श्राद्धं कुर्यान्भासानुमासिकम्" इति । “पमावास्यां द्वितीयं यदन्याहार्य तदुच्यते"
-इति च। (१) प्रालिवासरिकोहोमो वैश्वदेवहोमः । (२) तच्छेषात् अमौकरणशेषादिकिरण शेषाश्च । तच्छेधादैश्वदेवकरणेऽपि
पिटपाकात् समुद्धृत्यैव तत्करणं भवति, तदानीमपि धनोत्सर्गस्यावतत्वात् । एवञ्च पिटपाकात् समुद्धृत्य इति, प्राविवासरिकोहोम इति वचनदयोक्तदोषोऽत्रापि समानरव भवतीति भावः ।
For Private And Personal

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803