________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[१५०, पा., का।
"प्रातिवासरिको होमः(१) श्राद्धादौ क्रियते यदि।
देवा हव्यं न ग्टहन्ति कव्यञ्च पितरस्तथा"-इति ॥ तत् पिढपाकादेश्वदेवकरणे वेदितव्यम् । अतएव पैठौनमिः,
"पिटपाकात् समुद्धृत्य वैश्वदेवं करोति यः ।
प्रासुरन्तद्भवेच्छ्राद्धं पितृणां नोपतिष्ठते” इति ॥ यदाऽनौकरणानन्तरं विकिरणनन्तरं वा वैश्वदेविकं कर्म क्रियते, तदाऽपि पृथक्पाकादेव तत्कार्य, तच्छेषाद्वैश्वदेवकरणे दोषस्थात्रापि समानत्वात् २) । अनौकरणानन्तरं वैश्वदेवकरणं च स्मृत्यन्तरेऽभिहितम्,
“वैश्वदेवाहुतौरमावर्वाग्* ब्राह्मणभोजनात् ।
* वैश्वदेवाहुतीः सर्वा पर्वाग् ,-इति मु० ।
मासाङ्गस्याग्राधानस्यामावस्यायां विधानात् पक्षान्तं कम्मामाधानमिति भावः । एवं पिण्ड पिटयज्ञादनु पश्चादायिते इति व्युत्पत्त्या घन्वाहार्यपदेन दर्शश्राद्धमुच्यते । तथाचोक्तम् । “पिढयजन्तु निर्वयं विप्रश्चन्द्रक्षयेऽमिमान् । पिण्डान्याहार्यकं श्राद्धं कुर्यान्भासानुमासिकम्" इति । “पमावास्यां द्वितीयं यदन्याहार्य तदुच्यते"
-इति च। (१) प्रालिवासरिकोहोमो वैश्वदेवहोमः । (२) तच्छेषात् अमौकरणशेषादिकिरण शेषाश्च । तच्छेधादैश्वदेवकरणेऽपि
पिटपाकात् समुद्धृत्यैव तत्करणं भवति, तदानीमपि धनोत्सर्गस्यावतत्वात् । एवञ्च पिटपाकात् समुद्धृत्य इति, प्राविवासरिकोहोम इति वचनदयोक्तदोषोऽत्रापि समानरव भवतीति भावः ।
For Private And Personal