________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१०, खा० का० ।
पराशरमाधवः ।
जुहुयातयज्ञादि श्राद्धं कृत्वा ततः स्मृतम्" इति ॥ यदि पिटपाकभेषावैश्वदेवं यदि वा पाकान्तरादुभयथाऽपि पिटपाकशेषादेव भोजनम् । तदाह याज्ञवल्क्यः,
“प्रदक्षिणमनुव्रज्य भुनौत पिटसेवितम्” इति । असति तु पिटशेषे पाकान्तरं कृत्वाऽपि भोक्तव्यमेव। अभोजनस्य निषिद्धत्वात् । तथाच देवलः,
"श्राद्धं कृत्वा तु यो विप्रो न भुङकेऽथ * कदाचन ।
देवा हव्यं न ग्टहन्ति कव्यानि पितरस्तथा"-इति ॥ यतः पिवशेषभोजनं नित्यं, अतएवैकादश्यादौ नित्योपवासपचे भोजनप्रत्याम्नायः स्मर्यते,
"उपवामो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् ।
उपवास तदा कुर्यादाघ्राय पिटसेवितम्” इति ॥ पिटमेवितभोजननियमोऽनुज्ञापक्षएव । अतएव गातातपः,
"शेषमन्त्रमनुज्ञातं भुनौत तदनन्तरम् ।
दृष्टैः मार्धन्तु विधिवबुद्धिमान् सुसमाहितः” इति ॥ भोजनानन्तरं दाभोलोनियममाह वृहस्पतिः,
"तानियां ब्रह्मचारौ स्याच्छ्राद्धक्कच्छाद्धिकैः सह ।
अन्यथा वर्तमानौ तौ स्थानां निरयगामिनौ” इति । मत्स्यपुराणेऽपि,
"पुन जनमध्वानं यानमायाममैथुनम् ।
* भुक्त तु,-इति मु०।
For Private And Personal