SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१०, खा० का० । पराशरमाधवः । जुहुयातयज्ञादि श्राद्धं कृत्वा ततः स्मृतम्" इति ॥ यदि पिटपाकभेषावैश्वदेवं यदि वा पाकान्तरादुभयथाऽपि पिटपाकशेषादेव भोजनम् । तदाह याज्ञवल्क्यः, “प्रदक्षिणमनुव्रज्य भुनौत पिटसेवितम्” इति । असति तु पिटशेषे पाकान्तरं कृत्वाऽपि भोक्तव्यमेव। अभोजनस्य निषिद्धत्वात् । तथाच देवलः, "श्राद्धं कृत्वा तु यो विप्रो न भुङकेऽथ * कदाचन । देवा हव्यं न ग्टहन्ति कव्यानि पितरस्तथा"-इति ॥ यतः पिवशेषभोजनं नित्यं, अतएवैकादश्यादौ नित्योपवासपचे भोजनप्रत्याम्नायः स्मर्यते, "उपवामो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् । उपवास तदा कुर्यादाघ्राय पिटसेवितम्” इति ॥ पिटमेवितभोजननियमोऽनुज्ञापक्षएव । अतएव गातातपः, "शेषमन्त्रमनुज्ञातं भुनौत तदनन्तरम् । दृष्टैः मार्धन्तु विधिवबुद्धिमान् सुसमाहितः” इति ॥ भोजनानन्तरं दाभोलोनियममाह वृहस्पतिः, "तानियां ब्रह्मचारौ स्याच्छ्राद्धक्कच्छाद्धिकैः सह । अन्यथा वर्तमानौ तौ स्थानां निरयगामिनौ” इति । मत्स्यपुराणेऽपि, "पुन जनमध्वानं यानमायाममैथुनम् । * भुक्त तु,-इति मु०। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy