SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७६४ पराशरमाधवः। [३, या०, का। श्राद्धाच्छाद्धभुक्चैव सर्वमेतद्विवर्जयेत् ॥ खाध्यायं कलञ्चैव दिवास्वपञ्च खेच्छया"-इति । श्राद्धभोजिनो विशेषमाह यमः, "पुनीजनमध्वानं भारमायासमैथुनम्।। सन्ध्यां प्रतिग्रहं होमं श्राद्धभुत्वष्ट वर्जयेत्” इति । सन्ध्याहोमयोः प्रतिषेधस्वकृतप्रायश्चित्तस्य । कते तु प्रायश्चित्ते कुर्यादेव । श्रतएव भविष्यत्पुराणम्, “दशकृत्वः पिवेच्चापो गायव्या श्राद्धभुग्विजः । ततः संध्यामुपासीत जपेच्च जुहुयादपि” इति । एवमुक्तरीत्या पार्वणं कर्तुमसमर्थः संकल्पविधिना श्राद्धं कुर्यात् । तदुक्तं स्मृत्यन्तरे, "अङ्गानि पित्यज्ञस्य यदा कर्तुं न शक्नुयात् । संकल्पश्राद्धमेवासौ कुर्याद_दिवर्जितम्”- ॥ व्यासोऽपि, “त्यकामेः पार्वणन्नैव नैकोद्दिष्टं मपिण्डनम् । अत्यनानेस्तु पिण्डोनिस्तस्मात् संकल्प्य भोजयेत्” इति । अयमर्थः। श्रालस्येन योऽग्निं त्यजति म त्यताग्निः, न तस्य श्राद्धेऽधिकारः, किंतु त्यकाग्निव्यतिरिक्रस्य मानिकस्य । विधरादेश्व(१) * सर्वमेव विवर्जयेत्,--इति ना० । । भाराध्ययनमैथुनम्, इति मु० । । योयजेत्, इत्यादर्शपुस्तकेषु पाठः । परन्तु भोजयेदिति पाठस्यान्यत्र दर्शनात् सङ्गततया च सरव मले निवेशितः। (१) विधुरोमतभार्यः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy