________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३ अ०, था. का.
राशरमाधवः ।
पिण्डोपलचितश्राद्धेऽधिकार उक्रः । यस्मादत्यनानिनाऽधिकारिणा श्राद्धमवश्यं कर्त्तव्यं, तस्माद्विस्मृते* पार्वणविधावशनः संकल्पविधानेन कुर्यादिति । संकल्पविधानलक्षणं मएवाह,
“संकल्पं तु यदा कुर्यात्, न कुर्यात् पात्रपूरणम् ।
नावाहनानौकरणं पिण्डांश्चैव न दापयेत्”-इति॥ उच्छिष्टपिण्डोन दातव्यः,
“संकल्यं तु यदा श्राद्धं न कुर्यात् पात्रपूरणम् ।
विकिरश्च न दातव्यः - इति स्मृत्यन्तरात् । एवं दर्भ कर्त्तव्यं पार्वणश्राद्धमुक्तं, अथ तद्वितिभूतं प्रत्याब्दिकं निरूप्यते। तत्र लौगाधिः
"श्राद्धं कुर्यादवण्यन्तु प्रमौतपित्तकः खयम् ।
दुन्दुक्षये मासि मासि वृद्धौ प्रत्यब्दमेवच” इति ॥ तचेतिकर्तव्यतामाह जावकर्यः,
"पितुः पिढगणस्थस्य कुर्यात् पार्वणवत्सुतः ।
प्रत्यब्दं प्रतिमास विधिज्ञेयः सनातनः" इति । पितृगणस्थः सपिण्डौकतः । तस्य प्रतिसांवत्सरिकमनुमासिकञ्च श्राद्धं पार्वणविधिना कुर्यात् । यमदमिरपि,
"आसाद्या महपिण्डत्वमौरसो विधिवत् सुतः । कुर्वीत दर्शवच्छ्राद्धं मातापित्रोमतेऽहनि" इति ।
* तस्मादिस्तते,-इति पाठोऽत्र भवितुं युक्तः । + थापाद्य,-इति पाठीमम प्रतिभाति ।
For Private And Personal