Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५०, पा०का.]
पराशरमाधवः।
प्रयोगमौकर्यार्थमाचमनादू पिण्डनिर्वपणपक्षएव ग्रहौतव्यः । पिण्डनिर्वपणतिकर्त्तव्यता ब्रह्माण्डपुराणेऽभिहिता,
"मव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजः । प्रघर्षणं ततः कुर्यात् श्राद्धकर्मण्यतन्द्रितः । खण्डनं पेषणं चैव तथैवोल्लेखनक्रिया । वजेणथ कुणैर्वाऽपि उलिखेत् तु महौं दिजः" इति । खण्डनं कुशादेश्छेदनं, पेषणं भूघर्षणं, वज्रशब्देन स्पृश उच्यते(१) । उल्लेखनमन्त्रश्व कात्यायनेन दर्शितः । “उल्लिख्यापहताइति” । अनन्तरं प्रोक्षयेत् । “तामभ्युच्य"-इति श्राश्वलायनस्मरणात् । तत्र कुमानास्तृणुयात् । तदुकं ब्रह्माण्डपुराणे । “क्षिपेत् कुशास्तत्र च दक्षिणाग्रान्" इति । ततोऽवनेजनं कुर्यात् । तदाह सुमन्तुः
"असाववनेनिक्ष्वेति पुरुषं पुरुषं प्रति ।
विस्त्रिरेकेन हस्तेन विदधौतावनेजनम्” इति । प्रमाविति पित्रादौन् नामगोत्राभ्यां सम्बोध्य एकेन दक्षिणहस्तेन प्रतिपुरुषं त्रिस्त्रिरवनेजनमुदकनिर्वपणं कुर्यादित्यर्थः। अत्राश्वलायनेनावनेजने मन्त्रान्तरमुक्तम् । “प्राचौनाबौती लेखां त्रिरुदकेनोपनयेच्छुन्धन्तां पितरः"-इत्यादि। तदविरुद्धं, शाखाभेदेन व्यवस्थोपपत्तेः। पिण्डदानमन्त्राः कात्यायनेन दर्शिताः । “असावेतत्तइति ये च त्वामन्वित्येके” इति । असावित्यमुकगोचामुकशर्मबिति संबोध्य एतत्ते इति मन्त्रेण पिण्डदानं कुर्य्यात् । एके
(१) इत्य मेव पाठः सर्वेध पुस्तकेषु ।
105
For Private And Personal

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803