Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 760
________________ Shri Mahavir Jain Aradhana Kendra ३०, खा० का ० 门 www.kobatirth.org पराशरमाधवः । Acharya Shri Kailashsagarsuri Gyanmandir ૭૫૧ दशासूलीं वा एतदः पितरो वासो मानोत् प्रेत्य* पितरो युङ्क्ष्वम्” - इति । तदनन्तरं व्याघ्रः, - “गन्धपुष्पाणि धूपञ्च दोपञ्च विनिवेदयेत् । ras: पितरो वासो दशान्दत्वा पृथक् पृथक् ” - इति ॥ अर्चनानन्तरं मत्स्यः, - “यत् किञ्चित्पच्यते गेहे भक्ष्यं भोज्यमगर्हितम् । निवेद्य न भोक्तव्यं पिण्डमूले कथञ्चन" - इति ॥ -- तदनन्तरं वृहस्पतिः, - --- "अनभ्यचदपाचं तु तेषामुपरि निचिपेत् ” – इति । अनन्तरं विष्णुः । “अथैतानुपतिष्ठेत नमो वः पितर इत्यादिना मनोन्वावामह इति तचान्तेनाथैतान् पिण्डांश्चालयेत् परेतन पितर इति" । श्रनन्तरकृत्यमा हाश्वलायनः । “अग्निं प्रत्येयाद तमधावन स्तोमैरिति श्रभिमनौकरणाग्निं गार्हपत्यं यदन्तरिक्षं पृथिवीम् " - इति । अनन्तरकृत्यमाह मत्स्यः, - “श्रथाचान्तेषु चाचम्य वारि दद्यात् मक्कत् सकृत् ” – इति । ब्राह्मणहस्तेषु सकृत्सकृदपो दद्यादित्यर्थः । एतदाचमनात् प्राक् पिण्डदानपचे वेदितव्यम् । श्राचान्तेषु तु पिण्डदानपचे श्राचम्य पिण्डदानं कृत्वा ब्राह्मणहस्तेषूदकं सकृत् मद्दद्यात् कुशाच देयाः । पद्मपुराणेऽपि - For Private And Personal “श्रचान्तेषूदकं दद्यात् पुष्पाणि सयवानि " - इति । अत्र यवग्रहणं तिलोपलक्षणार्थं च शब्दः पुनरप्युदकदानसमुच्चय- * होमानुगतेोन्यत्, - इति मु० पुस्तके पाठः ।

Loading...

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803