Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 764
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अ०, बा० का ० 10 त्वौषधीनानुं रमं प्राशयामि भूतकृतं गर्भं धत्ख " - इति पत्न्या - अञ्चलौ मध्यमपिण्डं प्रयच्छेत् । तत्प्राशन * मन्त्रस्तु मत्स्येन दर्शितः, - " श्रधत्त पितरो गर्भमन्तः सन्तानवर्द्धनम् ” - इति । मनुरपि - " पतिव्रता धर्मपत्नी पितृपूजनतत्परा । मध्यमन्तु ततः पिण्डमद्यात्सम्यक् सुतार्थिनौ । श्रनन्तं सुतं विन्देत् यशोमेधासमन्वितम् ॥ धनवन्तं प्रजावन्तं धार्मिकं सात्विकं तथा " - इति । पराशर माधवः । पिण्डप्रदानस्यायोग्यत्वमाह सएव - Acharya Shri Kailashsagarsuri Gyanmandir પૂર “श्रप्राप्तयौवने वृद्धे सगर्भे रोगसम्भवे । वालपुत्रकलत्रेऽपि न दद्यात् पिण्डमञ्जलौ ” - इति । पत्न्या असन्निधानादौ पिण्डानां प्रतिपत्त्यन्तरमाह बृहस्पतिः - “श्रन्यदेशगता पनौ गर्भिणी रोगिणी तथा । तदा तं जीर्णवृषभः छागो वा भोक्तुमर्हति ” - इति ॥ आपस्तम्बोऽपि प्रतिपत्त्यन्तरमाह, - "यदि पत्नी विदेशस्था उच्छिष्टा यदि वा मृता । दुरात्मा नानुकूला च तस्य पिण्डस्य का गतिः ॥ श्राकाशं गमयेत्पिण्डं जलस्थो दक्षिणामुखः । पितॄणां स्थानमाकाशं दक्षिणा दिक् तथैवच" - इति ॥ यत्तु देवलेनोक्रम,— For Private And Personal * तत्प्रकार इत्यादिः एतदन्तोयन्यो नास्ति मुद्रितातिरिक्त पुस्तकेषु । + पिण्प्रदानस्येत्यारभ्य एतदन्तोग्रन्थो नास्ति मुद्रितातिरिक्त पुस्तकेषु |

Loading...

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803