Book Title: Parashar Smruti Part 01
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[३१०,वा का।
ये च त्वामन्विति मन्त्रेण पिण्डदानं कुर्यादित्याहुः । पिण्डदानं च सव्यं जान्वाव्य* कर्त्तव्यम् । तदुक्तं वायुपुराणे,
"मधुमर्पिस्तिलयुतांस्त्रीन् पिण्डानिर्वपेद्बुधः ।
जानु कृत्वा तथा सव्यं भूमौ पिपरायणः” इति ॥ पिण्डदानानन्तरकर्त्तव्यमाह मनुः,
"न्युष्य पिण्डान् पिढभ्यस्तु प्रयतो विधिपूर्वकम् ।
तेषु दर्भेषु तं इस्तं निमृज्यालेपभागिनाम्” इति ॥ तत्र मन्त्री विष्णुना दर्शितः । “त्र पितरो मादयध्वमिति दर्भमूलेष करावघर्षणम्” इति। अनन्तरकर्त्तव्यमाह कात्यायनः । "अत्र पितर इत्युत्कोदङ्मुख श्रातमनादावृत्यामौमदन्त पितरइति जपति" इति। श्रातमनात् प्राणयामोत्यवायुपीडावधि उदङ्मुख प्रामौत, ततोऽनुस्मन्नेव पर्यावृत्यामौमदन्तेति मनसा जपित्वोच्छ्मेत् । अत्र विशेषः कर्मप्रदीपे दर्शितः,
“वामेनावर्त्तनं केचिदुदगन्तं प्रचक्षते। आवृत्य प्राणमायम्य पिढन्ध्यायन्यथाईतः ॥
जपस्तेनैव चावृत्य ततः प्राणान् प्रमोचयेत्” इति । अमी मदन्तेत्यनुमन्त्रणानन्तरं विष्णुः। “श्रमो मदन्तेत्यनुमग्थ्य शेषावघ्राणं कृत्वा शन्धन्तां पितर इति पूर्ववदुदकनिनयनं पिण्डोपरि, ततोऽसावभ्यंक्रेत्यभ्यञ्जनं दद्यादसावंवेत्यञ्चनं, अथ वस्खमभावे
* जान्वाच्य,इति मु° पुस्तके पाठः । । ततखास्त,-इति मु• पुस्तके पाठः ।
For Private And Personal

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803