SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [३१०,वा का। ये च त्वामन्विति मन्त्रेण पिण्डदानं कुर्यादित्याहुः । पिण्डदानं च सव्यं जान्वाव्य* कर्त्तव्यम् । तदुक्तं वायुपुराणे, "मधुमर्पिस्तिलयुतांस्त्रीन् पिण्डानिर्वपेद्बुधः । जानु कृत्वा तथा सव्यं भूमौ पिपरायणः” इति ॥ पिण्डदानानन्तरकर्त्तव्यमाह मनुः, "न्युष्य पिण्डान् पिढभ्यस्तु प्रयतो विधिपूर्वकम् । तेषु दर्भेषु तं इस्तं निमृज्यालेपभागिनाम्” इति ॥ तत्र मन्त्री विष्णुना दर्शितः । “त्र पितरो मादयध्वमिति दर्भमूलेष करावघर्षणम्” इति। अनन्तरकर्त्तव्यमाह कात्यायनः । "अत्र पितर इत्युत्कोदङ्मुख श्रातमनादावृत्यामौमदन्त पितरइति जपति" इति। श्रातमनात् प्राणयामोत्यवायुपीडावधि उदङ्मुख प्रामौत, ततोऽनुस्मन्नेव पर्यावृत्यामौमदन्तेति मनसा जपित्वोच्छ्मेत् । अत्र विशेषः कर्मप्रदीपे दर्शितः, “वामेनावर्त्तनं केचिदुदगन्तं प्रचक्षते। आवृत्य प्राणमायम्य पिढन्ध्यायन्यथाईतः ॥ जपस्तेनैव चावृत्य ततः प्राणान् प्रमोचयेत्” इति । अमी मदन्तेत्यनुमन्त्रणानन्तरं विष्णुः। “श्रमो मदन्तेत्यनुमग्थ्य शेषावघ्राणं कृत्वा शन्धन्तां पितर इति पूर्ववदुदकनिनयनं पिण्डोपरि, ततोऽसावभ्यंक्रेत्यभ्यञ्जनं दद्यादसावंवेत्यञ्चनं, अथ वस्खमभावे * जान्वाच्य,इति मु° पुस्तके पाठः । । ततखास्त,-इति मु• पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy