________________
Shri Mahavir Jain Aradhana Kendra
३०, खा० का ० 门
www.kobatirth.org
पराशरमाधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
૭૫૧
दशासूलीं वा एतदः पितरो वासो मानोत् प्रेत्य* पितरो
युङ्क्ष्वम्” - इति । तदनन्तरं व्याघ्रः, -
“गन्धपुष्पाणि धूपञ्च दोपञ्च विनिवेदयेत् ।
ras: पितरो वासो दशान्दत्वा पृथक् पृथक् ” - इति ॥
अर्चनानन्तरं मत्स्यः, -
“यत् किञ्चित्पच्यते गेहे भक्ष्यं भोज्यमगर्हितम् । निवेद्य न भोक्तव्यं पिण्डमूले कथञ्चन" - इति ॥
--
तदनन्तरं वृहस्पतिः, -
---
"अनभ्यचदपाचं तु तेषामुपरि निचिपेत् ” – इति । अनन्तरं विष्णुः । “अथैतानुपतिष्ठेत नमो वः पितर इत्यादिना मनोन्वावामह इति तचान्तेनाथैतान् पिण्डांश्चालयेत् परेतन पितर इति" । श्रनन्तरकृत्यमा हाश्वलायनः । “अग्निं प्रत्येयाद तमधावन स्तोमैरिति श्रभिमनौकरणाग्निं गार्हपत्यं यदन्तरिक्षं पृथिवीम् " - इति । अनन्तरकृत्यमाह मत्स्यः, -
“श्रथाचान्तेषु चाचम्य वारि दद्यात् मक्कत् सकृत् ” – इति । ब्राह्मणहस्तेषु सकृत्सकृदपो दद्यादित्यर्थः । एतदाचमनात् प्राक् पिण्डदानपचे वेदितव्यम् । श्राचान्तेषु तु पिण्डदानपचे श्राचम्य पिण्डदानं कृत्वा ब्राह्मणहस्तेषूदकं सकृत् मद्दद्यात् कुशाच देयाः । पद्मपुराणेऽपि -
For Private And Personal
“श्रचान्तेषूदकं दद्यात् पुष्पाणि सयवानि " - इति ।
अत्र यवग्रहणं तिलोपलक्षणार्थं च शब्दः पुनरप्युदकदानसमुच्चय-
* होमानुगतेोन्यत्, - इति मु० पुस्तके पाठः ।