________________
Shri Mahavir Jain Aradhana Kendra
७४६
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
[३५०, पा०का० ।
“जुषध्वमिति ते चोकाः सम्यग्विष्टतभाजनाः । कृतमौनाः समश्नीयुरपोशानादनन्तरम् ” – इति । श्राद्धभोका बलिं न दद्यात् । अतएवाचिः, -
"दत्ते वाऽप्यथवाढते भूमौ यो निचिपेदलिम् । तदनं निष्फलं याति निराशेः पिटभिर्गतम्" - इति ॥ भोजनोपक्रमानन्तर कर्त्तव्यमाह कात्यायनः । “श्रश्नत्तु जपेयाहतिपूब्बां गायत्री सप्रणवां सत्त्रिर्वा रक्षोघ्नीः पित्र्थमन्त्रान् पुरुषसूक्रमप्रतिरथमन्यानि च पवित्राणि ( ९ ) " - इति । मनुरपि -
“स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि ।
श्राख्यानानीतिहासांख पुराणानि खिलानि च(९)" इति । अत्र सूजपो यज्ञोपवीतिना कर्त्तव्यः । श्रतएव यमदग्निः, - “अपसव्येन कर्त्तव्यं सर्व्वं श्राद्धं यथाविधि ।
स्तोत्रजपं मुका विप्राणाञ्च विमर्ज्जनम्" - इति ॥ दाटभोक्तृनियमानाह वृद्धशातापतः, --
“अपेक्षितं योन दद्यात् श्राद्धार्थमुपकल्पितम् । कृपणो मन्दबुद्धिस्तु न स श्राद्धफलं लभेत् ।
For Private And Personal
}
(९) ऋग्वेदीय ४|४|१० पञ्चमक्कगता ऋचः रक्षेन्नाः । (२) खाध्यायेोवेदः । धर्म्मशास्त्राणि मानवादीनि । व्याख्यानानि सौपर्ण - मैत्रावरुणादीनि । इतिहासामहाभारतादयः । पुराणानि " सर्गख प्रतिसर्गश्च वंद्येामन्वन्तराणि च । वंशानुचरितचैव पुराणं पञ्चलक्षणम्" -- इत्युक्वलक्षणानि ब्रह्मपुराणादीनि । खिलानि श्रीसूक्त - शिवसङ्कल्पादीनि ।