SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७४६ www.kobatirth.org पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir [३५०, पा०का० । “जुषध्वमिति ते चोकाः सम्यग्विष्टतभाजनाः । कृतमौनाः समश्नीयुरपोशानादनन्तरम् ” – इति । श्राद्धभोका बलिं न दद्यात् । अतएवाचिः, - "दत्ते वाऽप्यथवाढते भूमौ यो निचिपेदलिम् । तदनं निष्फलं याति निराशेः पिटभिर्गतम्" - इति ॥ भोजनोपक्रमानन्तर कर्त्तव्यमाह कात्यायनः । “श्रश्नत्तु जपेयाहतिपूब्बां गायत्री सप्रणवां सत्त्रिर्वा रक्षोघ्नीः पित्र्थमन्त्रान् पुरुषसूक्रमप्रतिरथमन्यानि च पवित्राणि ( ९ ) " - इति । मनुरपि - “स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि । श्राख्यानानीतिहासांख पुराणानि खिलानि च(९)" इति । अत्र सूजपो यज्ञोपवीतिना कर्त्तव्यः । श्रतएव यमदग्निः, - “अपसव्येन कर्त्तव्यं सर्व्वं श्राद्धं यथाविधि । स्तोत्रजपं मुका विप्राणाञ्च विमर्ज्जनम्" - इति ॥ दाटभोक्तृनियमानाह वृद्धशातापतः, -- “अपेक्षितं योन दद्यात् श्राद्धार्थमुपकल्पितम् । कृपणो मन्दबुद्धिस्तु न स श्राद्धफलं लभेत् । For Private And Personal } (९) ऋग्वेदीय ४|४|१० पञ्चमक्कगता ऋचः रक्षेन्नाः । (२) खाध्यायेोवेदः । धर्म्मशास्त्राणि मानवादीनि । व्याख्यानानि सौपर्ण - मैत्रावरुणादीनि । इतिहासामहाभारतादयः । पुराणानि " सर्गख प्रतिसर्गश्च वंद्येामन्वन्तराणि च । वंशानुचरितचैव पुराणं पञ्चलक्षणम्" -- इत्युक्वलक्षणानि ब्रह्मपुराणादीनि । खिलानि श्रीसूक्त - शिवसङ्कल्पादीनि ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy