________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३०.पा का०॥
पगशरमाधवः ।
०४५
गोत्रमंबन्धनामानि ददमन्नं ततः स्वधा । पिहन क्रमाददौर्यति स्वसत्तां विनिवर्तयेत्” इति । अयमर्थ: । विश्वेभ्यो देवेभ्य इति देवतोद्देशेन शब्दोच्चारणानन्तरमिदमन्नमित्युच्चारयेत्, ततः स्वाहेति मन्त्रमुच्चारयेत्, ततो न ममेति खत्वपरित्यागं कुर्यात्। ततः पित्रादिक्रमात् संबन्धगोत्रनामोच्चारणपूर्वकं* देवतोद्देश कृत्वेदमनमिति प्रदेयं द्रव्यं निर्दिथ्य, खधेति कव्यदानप्रकाशकं मन्त्रमुच्चार्य, न ममेति स्वत्वपरित्यागं कुर्यात् । अनन्तरशत्यमाह लघुयमः,
“अत्रहीनं क्रियाहीनं मन्त्रहीनञ्च यद्भवेत् । सर्वमच्छिद्रमित्युत्का ततो यत्नेन भोजयेत्” इति । अच्छिद्रं जायतामित्युक्वा । अनन्तरकर्त्तव्यमाह प्रचेताः,
“अपोशानं प्रदायाथ सावित्री निर्जपेदथ ।
मधवाता इति उचं (१) मध्वित्येतत्तिकं तथा"-इति । मधु इत्येतत् त्रिरावर्तनीयमिति चतुर्थपादस्यार्थः । माविौं मव्याहतिका जपेत् । तथा च याज्ञवल्क्यः ,
"मव्याहूतिका गायत्रौं मधुवाता इति वचम् ।
जम्वा यथासखं वाच्य भुञ्जौरंस्तेऽपि वाग्यताः" इति । यथासुखमित्यत्र जुषध्वमित्यध्याहारः । अतण्व व्यामः,
* सम्बन्धनामगोत्रोच्चारण पूर्वकं,-इति मु ।
(१) टच, इत्यार्थोऽयं प्रयोगः । “ऋचि बेरुत्तरपदादिक्षोपस छन्द
सि"..इति पाणिनिम्मरणात
94
For Private And Personal