________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[३१०,या का।
पात्राणि प्रशस्तानौत्यपेक्षिते विष्णुः । “प्तादिदाने तेजसानि पाचाणि वा फल्गुपात्राणि वा प्रशस्तानि। अत्र च पिढगाथा भवति,
सौवर्णराजताभ्याञ्च खगेनौदुम्बरेण च ।
दत्तमक्षयतां यान्ति फल्गुपात्रेण वाऽप्यथ"-इति । खड्नेन खड्गम्मृगश्टङ्गकृतदर्यादिना । फल्गुपात्रेण काकोदुम्बरिकाख्यवक्षदारुकृतदादिना । अन्यान्य पि परिवेषणोयान्याह मनुः,
“भक्ष्यं भोज्यञ्च विविधं मूलानि च फलानि च । हृद्यानि चैव मांसानि पानानि सुरभीणि र॥ उपनौयं तु तत्मवं शनकैः सुसमाहितः ।
परिवेषयेत्तु प्रयतः गुणान् सर्वान् प्रचोदयन्” इति । शौनकोऽपि,
"शाकं सर्वमुपानीय निवेद्य च पृथक् पृथक् ।
विधिना दैवपूवं तु परिवेषणमारभेत्” इति । सम्पादितं सर्वपाचेषु प्रक्षिप्य पात्राभिमन्त्रणं कुर्यात् । तदाह प्रचेताः । “सवें प्रकृतं दत्वा पात्रमालभ्य जपेत्” इति । अत्र विशेषमाह याज्ञवल्क्यः,
"दत्वाऽन्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम् । कृत्वेदं विष्णुरित्यन्ने विजांगुष्ठं निवेशयेत्” इति । अनन्तरकर्त्तव्यमाहात्रिः,
"हस्तेन मुक्तमन्नाद्यमिदमत्रमितौरयेत् ।
खाहेति च ततः कुर्यात् खसत्तादि निवर्तयेत् ॥ * खड्न, इत्यादि एतदन्तं नास्ति ना० शा. स. पुस्तकेषु ।
For Private And Personal