SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३ख,बा.का. पराशरमाधवः अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम् । न याचते दिजोमूढः स भवेत् पिघातकः” इति । ननु, “याचते यदि दातारं ब्राह्मणे जामदुर्वलः । पितरस्तस्य दुष्यन्ति दात कुर्न संशयः" इति । "कृच्छ्रद्दादशरात्रेण मुच्यतेऽकर्मणस्ततः । तस्माद्विद्वान्नैव दद्यान्न याचेन च दापयेत्”-इति वायुपुराणस्मृतौ विरुध्येयातामिति चेत् । मैवम् । तयोरनुपकल्पितविषयत्वेनाप्युपपत्तेः । उपकल्पितवस्तुनोऽप्यत्यन्ताधिकस्य दानप्रतिग्रहौ शङ्खलिखिताभ्यां निषिद्धौ। “नात्यन्ताधिकं दद्यान प्रतिग्रहीयात्" इति । अनपेक्षितवस्तुनो निवारणप्रकारमाह निगमः, "नानपानादिकं श्वाद्धे वारयेन्मुखतः क्वचित् । अनिष्टत्वाइहवादा वारणं हस्तसंजया"-इति । वारणं याचनस्याप्युपलक्षणार्थम् । मुखतोयाचने मौनभङ्गाविशेषात् । अपेक्षितवस्तु ददामौत्युक्वा न देयम् । तथाच यमः, “यावद्धविष्यं भवति यावदिष्टं प्रदीयते । तावदन्ति पितरो यावनाह ददाम्यहम्” इति । भोजनकाले दादनियमाः ब्रह्माण्डपुराणे दर्शिताः, “न चात्रु पातयेत् कर्ता* नाशद्धां गिरमौरयेत् । * आतु,-इति मु। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy