________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
ख.,मा.का.।
न चोद्यौचेत भुञानान् न च कुर्वीत मत्मरम् । न दोनोनापि वा क्रुद्धो न चैवान्यमना नरः ।
एकाग्रमाधाय मनः श्राद्धं कुर्यात्मदा बुधः" इति । भोनियममाह सुमन्तुः,
"अक्रोधनो रसान सम्यगद्याघद्यस्य रोचते ।
श्रा हप्तीजनन्तेषां कामतो नावशेषणम्" इति । निगमेऽपि । “वृष्णों भुनौरन् न विलोकयमाना अनुमृत्य पाचम्" इति । बोधायनोऽपि,
"पादेन पादमाक्रम्य योभुङ्कोऽनापदि द्विजः ।
नेवासौ भुज्यते शाद्धे निराशाः पितरोगताः" इति । प्रचेता अपि,
"पौत्वाऽऽपोभानमनीयात् पात्रे दत्तमगर्हितम् ।
सर्वेन्द्रियाणं चापल्यं न कुर्यात्पाणिपादयोः” इति । मनुरपि,
“प्रत्युष्णं सर्वमन्नं स्थादनऔरंश्चैव वाग्यताः ।
न च विजातयोब्रूयुर्दात्रा पृष्टा हविर्गुणान्” इति । अनौरंचवेत्येवकारः प्रमादात्परस्परसंपणेऽपि भोजनानिवृत्त्यर्थः। अतएव भवः,
* सम्यगादद्यायदि,-इति मु.।। + क्रमतो,--इति ना। । पविलोकयन्तोनोडत्य, इति मु. ।
For Private And Personal