SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। ख.,मा.का.। न चोद्यौचेत भुञानान् न च कुर्वीत मत्मरम् । न दोनोनापि वा क्रुद्धो न चैवान्यमना नरः । एकाग्रमाधाय मनः श्राद्धं कुर्यात्मदा बुधः" इति । भोनियममाह सुमन्तुः, "अक्रोधनो रसान सम्यगद्याघद्यस्य रोचते । श्रा हप्तीजनन्तेषां कामतो नावशेषणम्" इति । निगमेऽपि । “वृष्णों भुनौरन् न विलोकयमाना अनुमृत्य पाचम्" इति । बोधायनोऽपि, "पादेन पादमाक्रम्य योभुङ्कोऽनापदि द्विजः । नेवासौ भुज्यते शाद्धे निराशाः पितरोगताः" इति । प्रचेता अपि, "पौत्वाऽऽपोभानमनीयात् पात्रे दत्तमगर्हितम् । सर्वेन्द्रियाणं चापल्यं न कुर्यात्पाणिपादयोः” इति । मनुरपि, “प्रत्युष्णं सर्वमन्नं स्थादनऔरंश्चैव वाग्यताः । न च विजातयोब्रूयुर्दात्रा पृष्टा हविर्गुणान्” इति । अनौरंचवेत्येवकारः प्रमादात्परस्परसंपणेऽपि भोजनानिवृत्त्यर्थः। अतएव भवः, * सम्यगादद्यायदि,-इति मु.।। + क्रमतो,--इति ना। । पविलोकयन्तोनोडत्य, इति मु. । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy