________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५.,चाका
पराशरमाधवः ।
988
"श्राद्धपको तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् ।
तदनमत्यजन् भुक्का गायत्र्यष्टशतं जपेत्” इति । पुनः मएव,
"हकारेणापि योब्रूयाद्धस्तादाऽपि गुणान्वदेत् । भूतलाञ्चोद्धरेत्पात्रं मुश्चेद्धस्तेन वाऽपि तत् । प्रौढ़पादोवहिःकचोवहिर्जानुकरोऽथवा । अङ्गष्ठेन विनाऽभाति मुखशब्देन वा पुनः । पौतावशिष्टन्तोयादि पुनरुद्धत्य वा पिवेत् । खादिताद्धं पुनः खादेन्मोदकानि फलानि वा । मुखेन वा धमेदन्नं निष्ठौवेभाजनेऽपि वा ।
इत्थमन्नन् द्विजः श्राद्धं हत्वा गच्छत्यधोगतिम्” इति । पौढ़पादः श्रासनाद्यारूढ़पादः। वहिःकक्षउत्तरवासोवहि तकक्षद्वितयः* । दाढनियममाह शङ्खः,
“श्राद्धे नियुक्कान् भुञ्जानान पृच्छेलवणादिषु । उच्छिष्टाः पितरोयान्ति पृच्छतो नात्र संशयः ।
दातुः पतति वाहुर्वै जिहा भोनुश्च भिद्यते” इति । अन्यानपि भोक्तनियमानाह प्रचेताः,
“न स्पोद्दामहस्तेन भुञ्जानोऽन्नं कदाचन । न पादौ न शिरोवस्तिं न पदा भाजनं स्पृशेत् । भोजनन्तु न निःशेषं कुर्यात् प्राज्ञः कथञ्चन ।
* प्रौपादः, इत्यादिरेतदन्तोग्रन्थोनास्ति ना• पुस्तके ।
For Private And Personal