SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५.,चाका पराशरमाधवः । 988 "श्राद्धपको तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् । तदनमत्यजन् भुक्का गायत्र्यष्टशतं जपेत्” इति । पुनः मएव, "हकारेणापि योब्रूयाद्धस्तादाऽपि गुणान्वदेत् । भूतलाञ्चोद्धरेत्पात्रं मुश्चेद्धस्तेन वाऽपि तत् । प्रौढ़पादोवहिःकचोवहिर्जानुकरोऽथवा । अङ्गष्ठेन विनाऽभाति मुखशब्देन वा पुनः । पौतावशिष्टन्तोयादि पुनरुद्धत्य वा पिवेत् । खादिताद्धं पुनः खादेन्मोदकानि फलानि वा । मुखेन वा धमेदन्नं निष्ठौवेभाजनेऽपि वा । इत्थमन्नन् द्विजः श्राद्धं हत्वा गच्छत्यधोगतिम्” इति । पौढ़पादः श्रासनाद्यारूढ़पादः। वहिःकक्षउत्तरवासोवहि तकक्षद्वितयः* । दाढनियममाह शङ्खः, “श्राद्धे नियुक्कान् भुञ्जानान पृच्छेलवणादिषु । उच्छिष्टाः पितरोयान्ति पृच्छतो नात्र संशयः । दातुः पतति वाहुर्वै जिहा भोनुश्च भिद्यते” इति । अन्यानपि भोक्तनियमानाह प्रचेताः, “न स्पोद्दामहस्तेन भुञ्जानोऽन्नं कदाचन । न पादौ न शिरोवस्तिं न पदा भाजनं स्पृशेत् । भोजनन्तु न निःशेषं कुर्यात् प्राज्ञः कथञ्चन । * प्रौपादः, इत्यादिरेतदन्तोग्रन्थोनास्ति ना• पुस्तके । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy