SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५. पराशरमाधवः। [३०,वाका । अन्यच दधः चौराहा चौद्रात् सभ्यएवच"-इति । न च, "न निन्देयुनावशेषयेयुः" इति जमदमिवचनविरोधः,इति वाच्यं, तस्थाधिकावशेषणविषयत्वात् । अतएवोकन्तेनैव । "अल्पं पुनरुत्मष्टव्यन्तस्थासंस्कतप्रमौतानां भागधेयत्वात्" इति । उच्छिष्टयासंतप्रमौतादिभागधेयत्वञ्च मनुराह, "असंतप्रमोतानां त्यागिनां कुलयोषिताम् । उच्छिष्टभागधेयं स्याद् दर्भेषु विकिरच यः" इति । , एवं नियमेन भुक्तवत्सु विप्रेषु यत् कर्त्तव्यन्तदाह प्रचेताः, __"हप्तान् बुद्धाऽत्रमादाय मतिलं पूर्ववजपेत्" इति । पूर्ववत्मव्याहतिकाङ्गायत्री मधुमतौञ्च जपेत्, इति । तदाह कात्यायमः । “गायत्रौं मधुमतौं मधुमध्विति च जवा हप्ताः स्थति पृच्छति”-इति । प्रश्नानन्तरं व्यामः, "बताः स्येति च पृष्टास्ते ब्रूयुस्तताः स्म इत्यथ"-दति । अनन्तरकर्त्तव्यमाह मनुः, "सार्ववर्णिकमबाधं मनीयाशाव्य वारिण। ममुत्सुनेझुकवतामग्रतो विकिरन्मुवि” इति । सर्ववर्णा व्यञ्चनविशेषा यस्मिंस्तामार्ववर्णिकम् । अत्र विशेषमाह प्रचेताः । “ये अनौति भूवि क्षिपेत्”-दति । भुवि दर्भास्ततायामिति । अतएव मनुना, “दर्भषु विकिरच यः”- दूत्युतम् । विकिरं दत्वा प्राचामेत् । श्रतएव मरीचिः, "श्राद्धेषु विकिरं दत्वा योनाचामेन्मतिधमात् । पितरस्तस्य षण्मासम्भवन्युटिभोजिमः" इति । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy